SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. ज्योतिस्तत्वम् । पतियुग्मञ्च कधिन्विमृगास्तथा। निशासंज्ञाः स्मृताश्चैते शेषाशान्ये दिनात्मकाः। निशा संज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा। शेषाः शौर्षोदयाह्येते मौनशोभयकंज्ञकः । निशादि संज्ञाकथनम्। “षष्ठविदशलाभाच लग्नादुपचया: स्मृताः। पञ्चमं नवमं स्थानं त्रिकोणं केवलं स्मृतम् । उपचयत्रिकोणकथनम्। केन्द्रं चतुष्टयं कण्टका लग्नास्तदशचतुर्थानां संज्ञा"। केन्द्रपयाय तत् स्थानयोः कथनम् । पनफर हितौयाष्टपञ्चमैकादशं विदुः । तृतीयषष्ठनवममन्त्यञ्चापो किम विदुः" । पनफरापो क्लिम तत् स्थानकथनम् । “पातालं हिवुकच्चैव मुहदम्भश्चतुर्थकम्। वित्रिकोणच नवमं दुश्चिक्यं स्यात् टतीयकम्। धौ स्थानं पञ्चमं ज्ञेयं यामिन सप्तमं स्मृतम् । युनं धनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् । कर्मस्थानच्च दशमं खं मे शूरणमास्यदम् । छिद्राख्यमष्टमं स्थानं रिपफाख्यं हादश स्मृतम् । चतुर्थमष्टमञ्चैव चतुरस्र विदुर्बुधाः ॥ चतु दिपयायः। "हेलि: सूर्यचन्द्रमाः शौतरश्मिना विज्ञो बोधनश्चेन्दुपुत्रः। आरोवक्र: करडक्चावनेयः कालो मन्दः सूर्यपुत्रोऽसितश्च । जीवोऽङ्गिराः सुरगुरुवचसां पतौज्यौ शुक्रो भृगु गुसुत: सित पास्कृजिन्च। राहुस्तमो गुरुसुरश्च शिखौ च केतुः पयायमन्यमुपलभ्य वदेच लोकात्"। ग्रहसंज्ञाकथनम्। “रत्नश्यामो भास्करो गौर इन्दु त्युच्चाङ्गो रक्तगौरो महौजः । दूर्वाश्यामोजो गुरुौरंगानः श्यामः शुक्रो भास्करिः कृष्णदेहः”। ग्रहाणां वर्णकथनम् । “सूर्यः शुक्रः क्षमापुत्रः सैहिकेयः शनिः शशौ । सौम्यस्त्रिदशमन्त्री च प्राचादि दिगधोखराः। प्राच्या सौम्य सुराचायौँ याम्यां भास्करभूमिजी। प्रत्यक् सौरिरुदौयान्तु सितेन्द दिग्बलान्वितौ"। दिग्वलिकथनम्। “भौमार्कजीवाः पुरुषाः क्लोवौ सोमजभानुजौ। For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy