SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . पाकितत्त्वम् । इति। गोत्र वंशप्रवर्तकमहर्षिरूपम् । चरणं शाला स्मृतिः। “देशं नाम कुलं विद्या पृष्ट्वा योऽन प्रयच्छति। न स तत् फलमानोति दत्त्वा स्वर्ग न गच्छति ॥ मनुः । "न भोजनार्थं खे विप्रः कुलगोत्रे निवेदयेत्। भोजनार्थे हि ते शंसन् वान्तायौत्युच्यते बुधैः” ॥ इति । मार्कण्डेयपुराणम् । "भोजनं हन्तकारं वा अन भिक्षामथापि का। प्रदत्त्वा नैव भोक्ताव्यं यथा विभवमात्मनः ॥ प्रासप्रदानाशिक्षा स्यात् अन ग्रासचतुष्टयम्। अन चतुर्गुणं प्राहुहन्तकारं हिजोसमाः ॥ यासः पलमानमिति नव्यवईमानः। तदानीमतिथ्यलामे तु नित्यत्राधानन्तरं तबोजनमा विष्णुपुराणम्। "पित्रर्थ चापरं विप्रमेकमप्याशयेनप। तद्देश्य विदिताचारसम्भतिं पाञ्चयज्ञिकम् ॥ अवाग्रत समुहत्य हन्तकारोपकल्पितम् । निवापभूतं भूपाल श्रोत्रियायोपकल्पयेत्” । इन्तकारोपकल्पितं हन्तपदेनोत्सृष्टं निवापभूतम् इति पितदानं निवाप: स्यादित्यभिधानात् प्रकते पिटदानासम्भवात् पिटदानसदृशमित्यर्थः। सादृश्यञ्च श्राद्दति कर्त्तव्यतायोगेन स्वधा प्राचीनावौतयोस्तु हन्तकारनिवौतिभ्यां विशेषविहि ताभ्यां प्रागुतज्योतिष्टोमीयश्रुत्या सामागानां प्रत्यङ्ग खत्वस्थ. तरेषामुदन खत्वस्य विधानात् दक्षिणामुखत्वस्यापि निवृत्तिः । निरुपपदस्य नामातिदेशस्वीकारे वैयर्थप्रसङ्गात्। एतदपि बाई न सहकप्रयोगेण कार्यम्। "नित्यवादमदैवं स्यान्मनुष्यैः सह गीयते। तेन देववाहस्थलीयं मनुष्य शाई किन्विदं प्रधानं तेन जौवत् पिटकेण मनुष्यवादमावं कार्य मनुष्याच सनकादयः। तर्पणादौ तथा निर्णयात्। तच्चाा वाहनादिशून्यं तथाच मत्स्यपुराणं "नित्य तावत् प्रवक्ष्यामि पावाहनवर्जितम्। अदैवं तद्विजानीयात् पावणं पवंस For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy