SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आक्रिकतत्त्वम् । ४२५ वैवखतकुलोद्भवौ । ताभ्यां पिण्डं प्रयच्छामि स्यातामेतावहिंसकौ ॥ दत्त्वानेन विधानेन शाब्दक्रम इहाद्रियते । शूद्रस्याप्यत्राधिकारः । " दानं दद्याच्च शूद्रोऽपि पाकयज्ञेयं नेत च" इति विष्णुपुराणात् । “भाय्यारतिः शुचिर्भूत्यभर्त्ता - श्राक्रियापरः । नमस्कारेण मन्त्रेण पश्ञ्चयज्ञात्र हापयेत्" ॥ इति याज्ञवल्क्याश्च । पञ्चयज्ञाधिकारस्य स्फुटमवगमादिति । अत्र नमस्कारेण मन्त्रेणेत्यभिधानात् श्रापचयमेषु वैदिकेतरमन्त्रपाठो नास्तीति प्राक् प्रतिपादितम् । किन्तु अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण ग्टह्यते ॥ इति वचनात् ब्राह्मणेन मन्त्राः पठनीयाः । ब्राह्मणाभावे मन्त्रार्थं भावयन् नमस्कारमुञ्चरन् स्वयं कुय्यात् । वलिदानन्तु आद्यन्तनमस्कारयुक्ततत्तत् प्रतिपादकपदेनेति । वलिवैश्वदेवावशिष्टानां भोष्यतामाह भगवहोता। "यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वपातकैः । भुञ्जते ते त्वघ' पापा ये पचन्त्यात्मकारणात् ॥ वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः पापैर्मुच्यन्ते । ये श्रात्मभोजनार्थमेव पचन्ति न तु वैश्वदेवार्थं ते पापात्मानोऽघमेव भुञ्जते । अथातिथिभोजननित्यश्रा । तत्र वलिदानानन्तरं विष्णु पुराणम् । “ततो गोदोहमात्र वै कालं तिष्ठेत् गृहाङ्गये । अतिथिग्रहणार्थाय तदूर्द्ध वा यथेच्छया " ॥ गोदोहकालच मुहर्त्ताष्टमभागः । " पाचम्य च ततः कुर्य्यात् प्रानो हारावलोकनम् । मुहर्त्तास्याष्टमं भागमुद्दोच्यो ह्यतिथिर्भवेत्” ॥ इति मार्कण्डेय पुराणैकवाक्यत्वात् । शातातपः । “प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा । सम्प्राप्ते वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः” ॥ विष्णुपुराणं “स्वाध्याय गोत्रचरणमपृवापि तथा कुलम् । हिरण्यगर्भबुद्धा तं मन्येताभ्यागतं ही For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy