SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ पाडिकतखम् । शिल्पानि विविधानि च ॥ विद्या शिल्प भूति: सेवा गोरक्ष विपणिः कृषिः। तिर्भवं कुषौदञ्च दश जौवन हेतवः ॥ विद्या गारुडादिः । शिल्य चित्रादितिवेतनं विपणिः विक्रयस्थानं तेन वाणिज्य लक्षयति। धृतिः सन्तोषः तस्मिन् मति खल्येनापि जीवनम् । “कुषौदं हचिजीविका" इत्यमरः । वृहस्पतिः। "बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः । सर्वेषामपि चैतेषां कुषोदमधिकं विदुः॥ अनाहध्या राजभयमूषिकारुपनवैः। ऋष्यादिके भवेधानिः सा कुषौदे न विद्यते ॥ याज्ञवल्क्यः "ईशिक्षि: प्रतिमासन्तु कारिका। इच्छाकता कामयिता कायिका कायकर्मणा" । छामलेयः। "शकट: शाकिनी गावो जालमस्पन्दनं वनम् । अनपं पर्वतो राजा दुर्भिक्षे नव वृत्तयः ॥ शकटो धान्यादि. वहनहारेणापजीव्यः । “पत्रं पुष्पं फलं कन्दं नालं संस्खेदजं तथा। शाकं घडविधमुद्दिष्टं गुरु विद्यायधोत्तरम्” ॥ इति বন্ধীমাহীনা মাৰূিলী বিন্ধা মান্ধাত্মাহুল नालं मत्स्याद्याहरणेन । अस्पन्दनं खस्थानादत्याग: ऋणादि. लाभेन व्ययाधिक्यनिवृत्त्याचरणं फलपुष्पाद्याहरणेन । अनपं बहदको देशः समृणालमालकाद्याहरणेन। पर्वतो गैरिकमृदाद्याहरणेन। .. अथ चतुर्थयामाईकत्यम् । दक्षः। “चतुर्थे च तथा भाग नानाथ मृदमाहरेत्। तिलपुष्पकुशादौनि मानच्चाकतिमे जले" ॥ कुर्यादिति शेषः । तथाच "अनात्वा चाप्यहुत्वा च भुतोऽदत्त्वा च यो नरः। देवादीनामृणो भूत्वा नरक प्रतिपद्यते" ॥ अथ मानं दक्षः “अस्त्रात्वा नाचरेत् कर्म जपहोमादि किञ्चन । नानास्वेदसमाकोण: शयनादुत्थितः पुमान्॥ अत्यन्तमलिमः कायो नवच्छिद्रसमन्वितः। स्रवत्येव दिवा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy