________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाकितवम् ।
३५३*
1
arisर्थेन कौरवेः " ॥ मनुः । " शतेनापोह शूद्रेण न कार्य्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाघते ॥ स्मृतिः । “विक्रौणन् मद्यमांसानि भचस्य च भक्षणम् । कुर्वन्रगम्यागमनं शूद्रः पतति तत्क्षणात् ॥ कपिलाचौरपानेन ब्राणणोगमनेन च । वेदाक्षरविचारेण शूद्रचाण्डालतां व्रजेत्” ॥ प्रभश्य गोमांसादि । अगम्या भगिन्यादयः । इति माधवाचार्खः । कालिकापुराणं “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् । मधु च सुरां लाचां त्यक्ता मांसञ्च पञ्चमम्” ॥ मनुः “सद्यः पतति लौईन लाचया लवणेन च । वग्रहेण शूद्रोभवति ब्राह्मणः चौरविक्रयात् ॥ अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यन्तु विक्रेयातिला धान्येन तत्समाः " ॥ मनुः " जौवितात्ययमापन्नो योऽत्रमति यतस्ततः । आकाशमिव पतेन न स पापेन लिप्यते” ॥ सं ब्राह्मणः । नारदः “ परेण निहितं लब्धा राजन्युपहरेब्रिधिम्। राजगामौ निधिः सर्वः सर्वेषां ब्राह्मणाहते || ब्राह्मणेोऽपि निधिं लब्धा क्षिप्रं राज्ञे निवेदयेत् । तेन दत्तन्तु भुञ्जीत स्तेनः स्यादनिवेदयन् " ॥ नारद: "धनमूला: क्रिया: सर्वा यत्नस्तस्यार्जने मतः । रक्षणं वर्द्धनं भोग इति तत्र विधिक्रमात् ॥
अत्यन्तापदि मनुः " अवृत्तिकर्षितः सोदन् इमं धर्मं समाचरेत् । सर्वतः प्रतिगृहीयात् ब्राह्मणस्त्वनयं गतः ॥ नाध्यापनाद्याजनाद्दा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्ब ुसमाहिते” ॥ ज्वलनाम्बुसमाः अग्निजलतुल्या इति कुल्लूकभट्टः । “अशक्नुवंस्तु शुश्रूषां शूद्रः कर्त्तुं दिजन्मनाम् ॥ पुत्रदारात्ययं प्राप्ती जौवेत् कारुककर्मभिः ॥ यैः कर्मभिः प्रचरितैः शुश्रष्यन्ते द्विजातयः । तानि कारुककर्माथि
For Private And Personal Use Only