SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४० पातिकतत्त्वम् । भोज्यं चापि तथाविधम् । तथैव हस्ती पादौ च प्रक्षास्याचम्य शुश्चति । तथाविधमुच्छिष्टम्। याज्ञवल्काः। “मात्वा पौत्वा क्षुते सुप्ते भुक्त्वा रथोपसर्पणे। प्राधान्तः पुनरावामित् वासोविपरिधाय च"॥ ब्रह्मपुराणं "होमे भोजनकाले च सध्ययोरुभयोरपि। आचान्तः पुनराचामेत् अन्यत्रापि सकत सकत्। हिराचम्य तत: शुद्धः स्मृत्वा विष्णुं सनातनम् ॥ स्मृतिः । "क्षुते निष्ठौविते मुप्ते परिधानेऽनुपातने । कर्मस्थ एषु नाचामहक्षिणं अवणं स्मृशेत् ॥ सांख्यायनः। मादित्या वसयोरुद्रा वायुरग्निव धर्मराट् । विप्रस्थ दक्षिणे कणे नित्यं तिष्ठन्ति देवताः ॥ अव हेतुमाह पराशरः। “प्रभासादौनि तीर्थानि गङ्गाद्याः सरितस्तथा। विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत् ॥मार्कण्डेयपुराणम्। “कुादाचमनस्पर्श गोपृष्ठस्थार्कदर्शनम्। कुर्वीतालभनचापि दक्षिणप्रवणस्य च ॥ यथा विमवतो ह्येतत् पूर्वाभावे ततः परम् । न पूर्वस्मिन् विद्यमाने उत्तर'प्राप्तिरिष्यते ॥ पुरापसारवावुपुराणयोः। *यः कर्म कुरुते 'मोहादनाचम्यैव नास्तिकः। भवन्ति हिवृथा तस्य क्रिया: सर्वा न संशयः ॥ __अथ दन्तधावनम्। वृशतातषः। "मुखे पर्युषिते नित्य भवत्यप्रयतो नरः। तस्मात् सर्वप्रयत्नेन भक्षयेहन्तधावनम् ॥ गन्धालङ्कारवस्त्राणि पुष्पमाल्यानुलेपनम् । “उपवासेन दुष्यन्ति दन्तधावनमजनम्। पादाभ्यङ्ग शिरोऽभ्यङ्ग ताम्बूलञ्चानुलेपनम् ॥ सर्वव्रतेषु वर्णानि पर्युषितमुखस्याप्रयतत्वे हेतुमाह पृथिवीं प्रति यज्ञवराहः । “मनुषः किल्पिषौभद्रे कफपित्तसमन्वितः । पूयशोणितसम्पर्णो दुर्गन्धं मुखमस्य तत् ॥ तत्पर्युषितम् । दन्तधावनमित्वनेन भोधकस्य काष्ठादेर्दन्तमात्रसम्बन्धात् भक्षयेदिति गौणप्रयोगः । पूर्वापर. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy