SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० पाक्षिकतत्त्वम् । स्मृशेत्। नाभिसर्यानन्तरं जलस्पर्शमाह व्यासः। ततः स्पथबाभिदेश पुनरपश्च संस्पृशेत् । इन्द्रियस्पर्शानन्तर भविथे। “यङ्गमावुदक वीर समुत्सृजति मानवः । वासुकिप्रमुखान् नागान् तेन प्रोणाति मानवः" ॥ पैठोनसिः । "स्पृष्ट्वा ब्राणान् यथासंख्यं पादौ प्रोक्ष्य ततः शुचिः। सव्ये पाणी ततः शेषा प्रपो विनिमयेदिति" ॥ घ्राणान् इन्द्रियाणौति रत्नाकरः शेषा पाचमनावशिष्टाः इति मदनपारिजातः। एतत् परमेव "अन्ततः प्रत्युपस्पृश्य सचिः" इति गोभिलसूत्नम्। अक्ष्यादिस्पर्शसहित पाचमन कवा उदक स्पृष्ट्वा शचिरिति सरलाः । प्रसत उपस्पर्शनात् पाणिना उदकस्पर्श अत्वा शुचिर्भवतीति भभाष्यम्। अतएवोपस्पर्शमभिधाय ततो जलशेष वामहस्ते त्यजेदिति पिढदयिता। एतेन विजातीनामपि हिरा. चमने पोष्ठजलस्पर्शमात्र शास्त्रार्थः “प्रत्युपस्पृश्यान्ततः शुचिभवति" इति गोभिलरह्यादिति छन्दोगाहिक निरस्तम्। हृदय स्पृशंस्व वमेवाचामत्। इति तदनन्तरसूत्रेण हृदयस्मृगजलनियमात्। “उच्छिष्टोऽत्रैवातोऽन्यथाभवत' इति सूत्रा. न्तरेण हड्तत्वाभावे उच्छिष्टाभिधानात्। एतदनन्तरमेवाथ प्रत्य पस्पर्शनमित्यादिना हिराचमनादिविधानाच्च । वायुपुराणे। "निष्ठौवने तथाभ्यङ्ग तथा पादावसेचने। उच्छिष्टस्य च संभाषात् अशुच्युपहतस्य च ॥ सन्देहेषु च सर्वेषु शिखां मुक्का तथैव च । विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत् । उष्ट्रवायससंपर्थे दर्शने चान्यवासिनाम्" ॥ प्रागर्दै कत इति शेषः । सन्देहेषु प्रप्रायत्यस्येति। शिखां मुक्का पनन्तर बड्डा यज्ञो. पवौतेन विना स्थित्वा पुनः परिधाय चाचामेदित्यर्थः। हारीतः। "स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरोषोत्सर्गदर्शने देवमभिगन्तु काम पाचामेदिति”। देवलः । “उच्छिष्ट मानव स्पृष्ट्वा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy