________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१७२
मिति चापरे" ॥ क्षोणायाः पूर्वमुक्तत्वात बईमानायाश्च वच्य माणत्वादस्य वचनस्य स्तम्भितापरत्वम् । खर्वितां नौचाम् । पितृलोकप्रापणा नहीं केचित् यजुर्वेदिनः अपरे ऋग्वेदिनः तामेव उपेध्वमुपगच्छत श्राद्धायेति शेषः उपेध्वमित्यत्र गताध्वा मिति पाठे गतः प्राप्तः पितृलोकप्रापणाय श्रध्वाऽनयेति गताध्वा प्रशस्तेत्यर्थः । तस्माच्छन्दोगा उभयानुरोधादिच्छात उभयादरं कुर्वन्ति इति कात्यायनखरसः । व्यक्तमाह लघुहारीत: “त्रिमुहर्त्तापि कर्त्तव्या पूर्वादर्शा च वह चैः । कुहुरध्वर्युभिः कार्य्या यथेष्ट सामगौतिभिः " ॥ a faमुत्युपादानात् स्तम्भितायाः पूर्वदिने त्रिमुहर्त्तमाच लाभेऽपि वहथानां श्राद मुख्यापराह्न लाभादपि परदिने सामगानां तत्राव्यनियमः एतादृग्विषय एव उभयत्रापराह्नालाभेऽपौयं व्यवस्थेति श्राविवेकः । मुख्यापराह्नस्य एकदिन मात्र लामेऽप्युभय दिनालाभात ।
८
वर्धमानायां व्यवस्थामाह कात्यायनः । " वर्द्धमानाममावास्यां लक्षयेदपरेऽहनि । यामां स्त्रोनधिकान वापि पिटयज्ञस्ततो भवेत्” ॥ यामां स्त्रीनिति पूर्वदिवसीय यामत्रयन्यून चतुर्दश्यपेचया अथैवं वासर तृतीयांशानुरोधेन श्राथविधानात् कथममावास्याश्राड पर्युदस्तरात्रप्रादौतरकालपरि ग्रहः सत्यम् । तिथिद्वैधे चौणादिभेदेन खण्ड विशेषपरिग्र हाय वासर तृतीयांशापेक्षा अन्यथोभयदिने वासर तृतीयांशाप्राप्तौ श्राद्धलोपापत्तेः प्रागुक्त निरग्न्यादेः कुर्मतेत्यस्य निर्विषयतापत्तेख अतः पर्य्यदस्तेतरकालस्यापि परिग्रहः यदा तु पूर्वापरखण्डयोरन्यतरस्यैव परिग्रहस्तदा यथा योग्यं तत्रैव सायाह्न मुहर्त्तद्दय पर्युदस्तेतरकाल कुतपादि मुहर्त्तपञ्चक रौहिणादि मुहर्त्तचतुष्टय वासर तृतीयांशौयापराह्न मुहर्त्तदयकाला यथाक्रममापत् सामान्य प्रशस्त प्रशस्ततर प्रशसतमत्वेन ज्ञेयाः एवमखण्ड तिथावपि नातिसन्ध्यासमौपत इति पूर्वोक्तत्वात्। " सायाह्न खिमुहर्त्तः स्याच्छ्राद्ध ं तत्र न कारयेत्” इति मत्स्यपुराणात् " रात्रौ श्राद्धं न कुर्वीत राक्षसोकीर्त्तिता हि सा । सन्ध्ययोरुभयोश्चेत्र सूर्ये चैवाचिरोदित"
For Private And Personal Use Only