SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिधित खम् । धर्मोत्तरे। “उत्तरादयनात् बाहे श्रेष्ठ स्याइक्षिणायनम् । चातुर्मास्यञ्च तत्रापि प्रसुप्त केशवे हितम् । प्रौष्ठपया परः पक्षस्तत्रापि च विशेषतः। पञ्चम्यचच तत्रापि दशा म्यूई मतोप्यति। मघायुक्ता तु तत्रापि शस्ता राजं स्त्रयोदशौ ॥ वृहद्राजमार्तण्ड । मत्यपुराणम्। “कन्यां गते सवितरि दिनानि दशपञ्च च। पार्वणेन विधानेन बाई तत्र विधीयते । कार्णाजिनिभविष्योत्तरीययोः। “नभस्य यापरे पक्षे बाईकयात् दिने दिने। नैव नन्दादि वज्य स्थात् नैव वा चतुर्दशौ” ॥ नभस्यस्येति मुख्यचान्द्रेण भादस्य। पत्र प्रागुक्त देवीपुराणामधात्रयोदश्यां पुत्रवता पिण्डरहित श्राइन कते नैवाश्व युक्कल्पवादस्य निर्वाहो न त्वङ्गभूत पिण्डानुरोधेन बाहान्तरं कर्त्तव्यम् । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः। तदङ्गस्या क्रियायान्तु नाहत्तिनं च तत् क्रिया" ॥ इति छन्दोगपरिशिष्टात् । एवं प्रेतपचादिमतस्य पार्वणविधिना सांवसरिक श्राई कृते मातामहादि श्राहाय न पुनः पार्वणारम्भः। “पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम्"। इति वृहस्पतिवचनेन मातामहानामप्येवं बाई कुयाविचक्षणः ॥ इत्यनेन च पितुः बाहाधौनप्रवृत्तेः। एवमविभक्तसापत्न भावोरेकेन पावणे कतेऽपरण मातामहश्राहाय पुन: पावणं न करणीयम्। अतएव इत निर्णयेऽपि साग्निकौरसेन पितुः क्षयाहे पिवादि. त्रिकस्म श्राद्दे कृते तत्र मातामहथाहाय न पार्वणारम्भः वाजि. नवत्तस्याप्रयोजकत्वादियुक्ताम् । स्मृतिः। “तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके। निषिद्ध ऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्" ॥ गङ्गाद्यतिरिक्त तिलतपणस्य निषेधमा “पित्रोः श्राधे रवौ शक्र संक्रान्त्यां निशिसध्ययोः । सप्तम्यां वर्षौ च न कुर्य्यात्तिलतर्पणम्" ॥ प्रपच्चस्तु मलमासतत्त्वेऽनुसन्ध यः। भविष्थे। “येयं दोपान्विता राजन् ! ख्याता पञ्चदशौ भुवि । तस्यां दद्याबचेहत्तं पितृणां वै महालये" ॥ महालये कन्यागतापरपो नचेहत्तं मलमासादिना अमावास्यायामपि। मलमासे श्राहा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy