________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
अयवा हक्षयोनिस्था स्तेभ्यः पिण्ड ददाम्यहम् ॥ जात्वन्तर सहस्रष चमन्तः स्खेन कर्मणा। मानुष्य टुर्लभं येषां तेभ्यः पिण्ड ददाम्यहम् ॥ दिव्यान्तरीक्ष भूमिष्ठा: पितरो बान्धवादयः। मृता असंस्कृताये च तेभ्यः पिण्ड ददाम्यहम् ॥ ये केचित् प्रेतरूपेण वर्तन्ते पितरो मम। ते सर्वे टप्तिमायान्तु पिण्ड दानेन सर्वदा ॥ ये बान्धवा बाधवा वा येऽन्च जन्मनि बान्धवाः। तेषां पिण्डो मया दत्तोऽक्षय्य प्रतिष्ठताम् ॥ घिटवंशे मृताये च मालवंशे च ये स्थिताः । गुरुख गुरबन्ध नां ये चान्ये बान्धवामृताः। ये मे कुले लुप्तपिण्डा: पुवदारांववजिताः। क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा । विरूपा पाउगर्भाश्च ज्ञाताज्ञाताः कुले मम । तेषां पिण्डो मया दत्तोऽक्षय्यमुपतिष्ठताम् ॥ अव्रह्मगा ये पिटवंश जाता मातुस्तथा व शमवा मदोवाः । कुलहये वे मम दासभूतामृत्यास्तथैवाथितमेवकाच ॥ मित्राणि सख्यः पशवश्च वृक्षा दृष्टाह्य दृष्टाय कतोपकाराः। जन्मान्तरे ये मम दासभूतास्तेभ्यः स्वधा पिण्ड महं ददानि” ॥ अत्रोनविंशति पिण्ड षोड़शपिण्ड कं पारिभाषिकं पञ्चाम्नवत् । प्रौष्ठपद्य मश्वयुक्ऋष्णपक्षस्य प्रतिपदादिपञ्चदशक षष्ठयादि दशक एकादश्यादिपञ्चक बयोदश्यादित्रिक तिथिरूप कल्पचतुष्टयान्य तमेषु प्रतितिथिषु बाई कत्तव्य पूर्व पूर्व कल्पे फलभूयस्त्व तथा च ब्रह्मपुराणम्। “अश्वयुक कष्ण पक्षे तु श्राद्धं कुर्यात् दिने दिने। त्रिभागहीनं पक्षं वा त्रिभागं त्वमेव वा"॥ अई मेववेति अई कुटिवेत्य योगव्यवच्छ दपरं अर्द्ध तरन्य ना. व्यवच्छेदपरं वा उभयथापिऽई स्यावश्यकत्व तत्र विभागस्यैवाचत्वे सम्मवति न तु पक्षस्य तथाल्वे विभागकरणे अई मवेति नियमानुपपत्तेः । अश्व युगखिनो तयुक्त पोर्णमासी सम्बन्धालक्ष.
या मासेऽप्यश्वयुक्पटप्रयोगः । ततश्च निमन्त्रणादौ पाखिने मासि कृष्ण पक्षे इत्येव स्वारमिकः प्रयोगः कर्तव्यः खारसिकवाक्ये दिने दिने तिथौ तिथौ। “तिथिनेके दिवसश्चान्द्रमाने प्रकीर्तितः”। इति विष्णुधर्मोत्तरौयानुसारेण गोणचान्द्राखिनस्यापि चान्द्रत्वेनाव दिनस्यापि तथैव युक्त त्वात् विष्णु
For Private And Personal Use Only