SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कम्माणं मूलुत्तरपयडीओ गणइ मुणइ कम्मठिइं । जाणइ कम्मविवागं, बंधोदयदीरणं संतं ॥६६॥ जीसे सो उज्झाओ,संतो दंतो जिइंदिओ धीरो। जिणमयरओ सुबुद्धी, सा किं नहु होइ तस्सीला ? ॥६७॥ सयलकलागमकुसला, निम्मलसम्मत्तसीलगुणकलिया । लज्जासज्जा सा मयणसुन्दरी जुब्बणं पत्ता ॥६॥ अन्नदिणे अतिरसहानिविद्वेण नरवरिंदेण । अज्झावयसहियाओ, अणाविआओ कुमारीओ ॥६९॥ अष्टौ मूलप्रकृतीः-पुनः सा कर्मणां मूलभेदान् तथाऽष्टपञ्चाशदधिकशतमुत्तरप्रकृतीर्गणयति, तथा-कर्मणां स्थिति | त्रिंशत्कोटीकोटीसागरोपमादिकां जानाति, पुनः कर्मणां विपाकं शुभाशुभानुभवस्वरूपं जानाति, तथा कर्मणां बन्धोदयोदीरणा- सत्तास्वरूपं जानाति ॥६६॥ यस्याः सुबुद्धिर्नाम श्रावक उपाध्यायः-पाठकः सा मदनसुन्दरी तच्छीलागुरुतुल्यस्वभावा किं नहि भवति? भवत्येवेत्यर्थः,कीदृशः स ? इत्याह- शान्तः - क्षमायुक्तः, तथा दान्तो-मानसदमयुक्तः, पुनर्जितेन्द्रयस्तथा धीरो-धैर्यवान् बुद्धिमान् वा, पुनर्जिनमते रक्तः, ईदृशो यस्याः गुरुः सा तादृशगुणवती कथं न भवेत् ?, सा मदनसुन्दरी यौवनं प्राप्ता,कीदृशी सा ? इत्याह-सकलकलागमेषु- समस्तकलाशास्त्रेषु कुशला-निपुणा पुनर्निर्मला ये सम्यक्त्वशीलगुणास्तैः कलिता-युक्त्ता तथा लज्जायां सज्जा-परिपूर्णा प्रगुणा इतियावत्, एवंविधा मदनसुन्दरीकन्या बाल्यावस्थामतिक्रम्य यौवनावस्थां प्राप्तवतीत्यर्थः ॥६८॥ अन्यस्मिन् दिने अभ्यन्तरसभायां निविष्टेण-उपविष्टेन नरवरेन्द्रेनराज्ञा अध्यापकाभ्यां सहिते द्वे अपि कुमार्यों आनायिते, स्वपार्श्वे इति शेषः ॥६९॥ ********************* नायिते, वन्यस्मिन् दिन भगुणा इस्त्रेिषु कुशल गुणवती *** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy