SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ***** ****** * ****** सयमेव महाकालं, बंधाओ मोइऊण सिरिपालो । निअभागपवहणाणं, वत्थाईहिं तमच्चेइ ॥४५८॥ सब्वेवि हु ते सुहडा, पहिरावेऊण पवरवत्थेहिं । संतोसिऊण मुक्का, कुमरेण विवेअवंतेण ॥४५९॥ महकालोवि हु ठूण तस्स कुमरस्स तारिसं चरिअं। चित्ते चमक्किओ तं, अभत्थइ विणयवयणेहिं ॥४६०॥ पुरिसुत्तम ! मह नयरं, नियचरणेहिं तुमं पवित्तेह । अम्हेवि जेण तुम्हं, नियभत्तिं किंपि दंसेमो ॥४६१॥ कुमरो दक्खिन्ननिही, जा मन्नइ ता पुणो धवलसिट्ठी ॥ वारेइ घणं कुमरं, सब्बत्थवि संकिया पावा ॥४६२॥ अथ श्रीपालः स्वयमेव महाकालं-राजानं बन्धनात् मोचयित्वा निजभागप्रवहणानां वस्त्रादिभिः-तन्मध्यगतवस्त्राभरणादिकैस्तं-महाकालं नृपम् अर्चति-सत्करोति ॥४५८॥ पुनर्विवेकवता कुमारेण ते सर्वेऽपि सुभटाः प्रवरवस्त्रैः परिधाप्य सन्तोष्य मुक्ताः॥ ४५९॥ महाकालोऽपि नृपस्तस्य-कुमारस्य तादृशं चरितम्-आचारं दृष्ट्वा चित्ते चमत्कृतः-चमत्कारं प्राप्तः सन् तं कुमारं विनययुक्तवचनैः अभ्यर्थयते-प्रार्थयते ॥४६०॥हे पुरुषोत्तम ! त्वं निजचरणैर्मम नगरं पवित्रय-पवित्रीकुरु येन कारणेन वयमपि युष्मभ्यं कामपि निजभक्तिं दर्शयामः ॥४६१॥ दाक्षिण्यं-परचित्तानुकूल्यं तस्य निधिः-निधानं कुमारो यावन्मन्यतेनृपवचनमङ्गीकुरुते तावत्पुनः धवलश्रेष्ठी कुमारं घन-प्रचुरं वारयति शत्रुगृहे सर्वथा न गन्तव्यमित्यादिवाक्यैः, कथमित्यत्राहयतः पापाः -दुष्टाः प्राणिनः सर्वत्रापि शङ्किताः स्युः ॥४६२॥ ************** * ***** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy