SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 자 의 자 इअ भणिऊण कुमारो, अप्फालेऊण धणुमहारयणं । मिल्हंतो सरनिअरं, पाडइ केउं नरिंदस्स ॥४४८॥ तो बब्बरसुहडेहिं, विहिओ सरमंडवो गयणमग्गे । तहवि न लग्गइ अंगे, इक्कोवि सरो कुमारस्स ॥४४९॥ कुमरसरहिं ताडिअ-देहा ते बब्बराहिवइसुहडा । केवि हु पडंति केवि हु, भिडंति नासंति केवि पुणो ॥४५०॥ महकालोवि नरिंदो, मिल्हइ सयहत्थियं सहत्थेणं । सोवि न लग्गइ ओसहि-पभावओ कुमरअंगंमि ॥४५१॥ तो वेगेणं कुमरो, गहिउं सयहत्थियं तयं चेव । अफालिऊण पाडइ, भूमीए बब्बराहिवइं ॥४५२॥ इत्येवं भणित्वा-उक्त्वा कुमारः स्वकीयं धनुर्महारत्नं आस्फाल्य शरनिकरं-बाणसमूहं मुञ्चन्-बाणवृष्टिं कुर्वन्नित्यर्थः, नरेन्द्रस्य-राज्ञः केतुं-पुरोवर्तिध्वजं पातयति ॥४४८॥ ततो बर्बरदेशाधिपसुभटैर्गगनमार्गे - आकाशमार्गे शराणां-बाणानां मण्डपो विहितः कृतः, तथापि कुमारस्य अङ्गे एकोऽपि शरोन लगति ॥४४९॥ कुमारस्य शरैस्ताडितो देहो येषां ते एवंविधास्ते बर्बराधिपतेः सुभटाः केपि पतन्ति, केपि च 'भिडन्तीति अन्योऽन्यं शरीरसंस्पर्शेन एकत्रीभवन्ति, केपि पुनर्नश्यन्तिपलायन्ते ॥४५०॥ महाकालोपि नरेन्द्रो-राजा स्वहस्ते भवं सौवहस्तिकं शस्त्रविशेषं स्वहस्तेन मुञ्चति, सोऽपि शस्त्रविशेषः औषधिप्रभावतः कुमारस्य अङ्गे न लगति ॥४५१॥ ततः कुमारो वेगेन तदेव राज्ञः सौवहस्तिकं शस्त्रं गृहीत्वा आस्फाल्य च बर्बराधिपतिं भूमौ पातयति ॥४५२॥ *********************** 의 씩 For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy