SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६८ परिशिष्टेसूत्रेऽग्राणेन माचुधातोरेव ग्रहणात्तस्य चोकारेश्सम्बकतया उगित्पदेनैव ग्रहणसिद्धस्त. ययन धातोश्चेदु गित्काय तयातेरेव" इत्यस्य अनचातुमिनावोरुगिरकार्य न भवती त्यर्थकस्य शापिततया तेनैव तरसूत्रस्य पाती निवृत्तिसिद्धया सूत्रे क्रियमाणोधातोरित्यस्य यापत्या तरसामध्यन भूतपूर्वस्य धातोरपि उगितो नुमिति शापनेन क्यच भाचार. विवपो वा प्रवृत्त: पूर्व गोमतोऽधातुतया भूतपूर्वाधातावेन नुमः प्रवृत्तः सुवचत्वादिति। १२-मन्तरङ्गोऽपीडागमः सम्प्रसारणविषये न प्रवर्तते अकृतव्यूहपरिभाषया। सेदु. पः। अयमर्थ:-पदावाख्यानपक्षे पदपर्यतं प्रकृतिप्रत्ययान् संस्थाप्य ततः संस्कार इति सि. दान्ताद सद् वस अस इति सद्धातु कम्प्रत्ययशमविभक्तोः संस्थाप्य तत: वसोरार्धधातुकरवेऽपि शसप्रत्ययनिमित्तक "वसोः सम्प्रसारणम्" इति शास्त्रप्रपश्या वलादित्वनिमित्तविनाशसम्माव. नायामन्तरणस्यापीडागमस्थात्र "प्रकृतव्यूहाः पाणिनीयाः" इति परिभाषया 'यदि पूर्वमन्ताङ्ग शासं न प्रवत्तेत इति सम्भावनायो बहिरङ्गशास्त्रप्रवृत्ती अन्तरमशास्त्रनिमिचविनाशसम्भावना तत्र पूर्वमन्तरङ्गशास्त्रं न प्रवर्तते' इत्यर्थिकया प्रवृत्तिप्रतिबाधेन तिबन्तप्रकरणे वक्ष्यमाणेषु दि. स्वादिकार्येषु जातेषु सम्प्रसारणे पूर्वरूपे च रणः परत्वाद् "प्रादेशप्रत्यययोः" इति षत्वे रुवे वि. सर्गच सेदुः इति सियतीति । ६३-शावल्लोपस्य स्थानिवस्वादशलन्तत्वान्न नुम् । भजन्तलक्षणस्तु नुम् न, स्वविधौ स्थानिवस्वाभावात् । बेभिदिब्राह्मणकुलानि । अयं भावः बेमिषधातोर्यजन्ताकिपि अतो लोपे यसोपे च कृदन्तरवास्प्रातिपदिकसम्मायां प्रथमाबहु. बचनविवक्षायां जसि "जाशसोः शिः" इति शिभादेश बेभिदि इति सिध्यति । नन्वत्र शिभा. देशस्य "शि सर्वनामरथानम्" इत्यनेन सर्वनामस्थानसम्शायां "नपुंसकस्य झलचः" इत्यनेन मलन्तलक्षणो नुम् करमान्नेति चेव १ न, "अचः परस्मिन् पूर्ववियो" इत्यनेन अल्लोपस्य स्थानिबद्भावेनाकारबुद्धया नुमोऽप्राप्तः । नचास्लोपस्य स्थानिवद्भावनाजन्तलक्षण एवं नुम् स्यादिति वाच्यम्, पूर्वस्यैव विधी स्थानिवद्भावस्यानेन सूत्रेण विधानास्वविषो स्थानिवद्रावाप्रसक्तेरिति ।६४-अमहत्पूर्वा किम् ? महाशदी। भयं भावः, "शुद' चामहत्पूर्वा जातिः" इति वात्तिकेऽमहत्पूर्वाग्रहणाभावे शूदशमात टाप भवति जातिश्चेदाच्येति तदर्थे शशब्दावापि शुदा इति, महरपूर्वकशूदशदस्य तदन्तविधिनैव शूदशब्देन ग्रहणसम्भवात्तस्य चात्र प्रत्ययविधायकतया "समासप्रत्ययविधी प्रतिषेधः" इति निषेधेन महाशद दाहापोऽप्र. सवत्यैव दोषाभावेन नातिलक्षणडोष्प्रत्यये 'महाशदी' इत्यस्य सिद्धो नद्यावृत्यर्थ कियमार्ण सदग्रहणं खीप्रत्ययेधु वदन्तविधि शापयति । तेन नदशब्दाव डोपि नदी इतिवत परमनदशम्दादपि डीपि परमनदी इति सिद्धपति इति दिक् ।।५-उगिदचामिति सूत्रेहणेन धातोश्चेगित्कार्य तयशतेरेवेति नियम्यते। तेनेह न-उखासत् । अयमर्थः, उखापूर्वकसंसुधातोरुगितः किपि भनिदितामिति नलोपे कृदन्तस्वात्प्रातिपदिकसम्शायां सुप्रत्यये हल्ल्यादिलोपे सकारस्य पदान्तवाद् "वसुसंसध्वस्वनडुहां दः" इति दकारे चत्वं च कृते 'उखान' इति । नन्वत्र उगिरवाव स्त्रीस्वविवक्षायाम् "गितश्च" इति डीवापत्तिरिति चेत् । न, "उगि. बचा सर्वनामस्थानेऽधातोः" इति सूत्र अन्चुधातोरुगित्वेनैव नुमसिबेरमाणेन स्पोंभूतेन भ. म्युषायतिरिकपातूनामु गित्कार्याभावशापनेन संसुधातावपि तदप्रारिति । ६६-पन्चेत्यत्र For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy