SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पशि लेखमा योऽचि" इति स्त्रस्याने "म" इति न्यासकरणेम समयोसमी मलेक्सियोरमेयस्य प्रकारादेशविधानात्तस्य वायादेशेन तसिद्धिरिति मपर्यन्तस्क पति पुनरपि व्यामिति । न बुक. काभ्याम् भावकाभ्याम् इत्यस्यासिधापत्त: । अयाहि मामो भकारादित्वेन तत्र सर्वगाम्न एख प्रागकचा प्रवृत्या मध्यपतितस्वात् "तन्मध्ये पतितास्तव्यामेव गृशन्ग इत्यनेन द्विशिष्टस्य युष्मद्ग्रहणेन अस्मन्प्राणेन वा ग्रहणात्सर्वस्व स्थाने युवायादेशयोः प्रवृत्ती युवाभ्याम् प्रवा. भ्याम्' इत्यापत्तः। तस्माद् 'युवकाभ्याम्' 'मायकाभ्याम्' इति सिद्धयर्थ मर्यातस्थ' पति। ५९-यह शेषे लोपोऽन्त्यलोप इति पक्षे जसायी प्राधा कायें कृते पुनर्नाङ्गका म्' इति न भवति । प्रथमयोरित्यत्र मकारान्तरं प्रविष्य सम्मान्त एवावशि“ध्यते न तु विक्रियते इति व्याख्यानाद्वा । भवं भावः, युष्मदशमा प्रस्मसका अति विभको "प्रथमयोरम"श्यमादेशे "यूबवयो जसि" इत्यनेन व्यवधादेशयोः , "यहोपा इत्यनेमानस्थलोपे. "ममि पूर्वः" इति पूर्वरूप 'यूयम्' 'वयम्' इति सिमानयत्र "यूय मम्। का अम्' इति स्थिती प्रमादेशस्य "स्थानिवदादेशोऽनधियो स्यनेन स्थानिवशावावा . रोपेर्णाऽदन्तसर्वनाम्नः परतया "असः शी" इत्यनेन शीश्रादेशः कुतो नेति चेतू उभयंते वृचे पुनर्वृत्तावविषिः" प्रकार्य को पुनः द्वितीयमनकार्य न भवतीयर्षिकमा परिभाषया यूप बयादेशबोरजकार्ययोः प्रवृत्स्यनन्तरं शीभादेशप्रवृत्तनिषेधातू । यदिलिय परिणाम 'अस्मभ्यम् इत्यादौ एवाप्रवृत्तिमात्रप्रपोज़निका तत्र 'मयम्' इति प्रादेशस्वीकारेण वादन्यथा'सिध्या प्रस्याख्यायते तर "प्रथमयोरम्" इति सूत्र संयोगान्बलोपेन मकार प्रकिया मकारान्तामादेवस्य विधानेन विकारमाननिवृत्तापातक्या प्रकृत विमानेशान्तिरिति बोध्यम् । ६० म.प्रत्ययग्रहण शापयति अम्मनः धातुग्रहणे तवादिविधिमिति नायस्कार, मन्त्रः एकपीति सा। अयम::-विष्वग्देवयोश्च येरपतापमये कि वेऽप्रत्ययालय किमर्थम १ तक्मा उत्तरपदाधिकारेण प्रन्नुमाती छत्तरपके पड़े विवाग्देवो सर्वनाम्नच टेर. यादेशे भवतीत्यर्थे पत्र सत्याना जोमात सदसुया इत्यादी तय. वृत्तः विश्वप्रनम्! स्यादौ व मननम्र पदस्प प्रमाणावेनेशाप्रवृत्तः कुमार पि दोषाभावात् । भोज्यते व्यर्थ सम्शापयति-बानुग्रहणे प्राविसिपिरितिः। तमान अध्ययम: रणाभावे मनधास्वादावुत्तरपदे त्यावश्यां विष्वंग वम स्यमनमिस्वस्म अधास्वादि स्वादयादेशापत्तिरतस्तत्र अप्रत्यये प्रति क्रियते इति स्वाशे पारिताय । अन्यत्र फकं तु 'भ. यस्कार' इति । तत्र "मतः कृमि" इति स्प्रेण कृधास्वादानुसरपदे इवन कारशब्द परे विसमहा सत्वसिद्धिरिति । ६१-गिदधामिति. सूत्रेऽग्रहण नियमार्थ-धातोश्चेदुमित्कार्य नश्चितेरेवेति । तेन स्त्रवध्यतः इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमवशम्दात्स्यजन्तप्रकृतिककिवतादाचारकिसन्तप्रकृतिककिबन्ताहा सुप्रत्यये "प्रत्वसन्तस्य चापातो." स्यनेन दोर्षे "डगिरा, सर्वनामस्थानेऽधातो:" इत्यनेन नुमि ब्यादिलोपे संयोगान्तला गोमान्' इति । नम्वत्र यन्तस्य प्राचारक्कियन्तस्य वा "सनाबाता धातवः" इति पासशकत्वेन ततः किम्यपि किपा धातुखानपायात् "उगिदचा नामाने" इति को प्रातः इत्युको कथमत्र तुप्रातिरिति चिट १. अत्रोच्यो, तर For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy