SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ लिखान्तकौमुदी [हलन्त'बिग अनेहा, अनेहसी, बनेहसः । हे अनेहः । भनेहोभ्यामित्यादि। वेधाः, वेषयो। वेषसः । है.वेधः । वेषोभ्यामित्यादि। अधातोरित्युक्तेर्न दीर्घः । मुटु वस्ते सुवः, सुवसौ, सुवसः। पिण्ड प्रसते पिण्डग्रः, पिण्डरलः । 'प्रसु कसु मदने । (३७) अदस मौ सुलोपश्च ॥ ७।२।१०७ ॥ अदस भौकारोऽन्तादेशः स्वात्सौ परे सुलोपश्च । 'तदोः सः सौ-(सू ३८१) इति दस्य सः। असो। 'ओरवप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुस्वं च (वा ४४८२)। प्रतिषेषसं. नैति। अमकि नलोपे रूपम् । हे उशन इति। अनभावे रूपम् । उशनोभ्यामिति । सल्य रुत्वे हशि च' इत्युत्त्वे 'आद्गुणः' । उशनासु-उशनस्सु । अनहेति । 'ननिहन एह च' इति नजि उपपदे हनधातोरसुन् , प्रकृतेरेहादेशच, उपपदसमासः, 'नलोपो 'ना', 'तस्मान्नुचि अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपा, उपधादीर्घः, नझोप इति भावः । हे अनेहः। अनेहोभ्यामित्यादि । वेधा इति । 'विधामो वेध च बिए. वात् धाग्धातोरसुन् प्रकृतेवेंधादेशश्च । असुनि उकार उचारणार्थः । उगित्वामान नुम् , ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, सत्वविसर्गाविति भावः । 'वस आच्छादने लुग्विकरणः । सुपूर्वादस्मात् स्विप , सुवस्शब्दः, ततः सुः, हल्ङ्यादिलोपः, रुत्वबिसौ, सुवः इति रूपं वक्ष्यति । अत्र 'अत्वसन्तस्य' इति दीर्घमाशय आहअधातोरित्युक्तेन दीर्घ इति । न च सुवस्शब्दस्य असन्तत्वादधातुत्वाच दो? दुर्वार इति वाच्यम् , धात्ववयवभिन्नो यः अस् तदन्तस्य दीर्घ हत्याश्रयणात् । सुवोभ्या. मित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपम् , तस्य यजादित्वेन सम्प्र'सारणप्रसङ्गात् । पिण्डप्रस्शब्दः सुवस्शब्दवत्। ___ अवस्शब्दात् सौ त्यदायत्वे प्राप्ते । अदस औ । अदस इति षष्ठी। औ इल्य. विभक्तिकनिर्देशः। 'तदोः सः सौ' इत्यतः सावित्यनुवर्तते। तदाह-दस प्रोकार इति । अन्तादेश इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औचे कृते हलः परत्वा. भावात् हल्ड्यादिलोपे अप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापबाद इति भावः । असौ इति । अदस् स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दल्य सोच रूपम् । अथ 'अव्ययसर्वनाम्नाम्' इत्यकचि अदकस्शब्दात् सौ. विशेषमाह-ौरवप्रतिषेध इति । 'अदस औ सुलोपश्च' इत्यत्र अदपाब्देन तन्मध्यपतितन्मायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेधो वक्तव्यः । 'तदोः सः सौ हति कारस्य सकारे कृते तस्मात् सकारात् परस्य अकारस्य उकारपच वा वकव्य । ततश्च अदकस् स् इति स्थिते, औत्वाभावे, दस्य सस्वे. सति, सकारात् कलमकारस्य उत्वे सति, त्यवायत्वे, पररूपे, रुत्वे, विसर्गे, अक इति. कपर। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy