________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
३०५
प्रत्ययस्योगित्वेनैव नुम्बिद्धः । पुमान् । हे पुमन् । पुमायो । पुमासः । पुंसः। पुंसा, पुम्भ्याम् , पुम्भिः इत्यादि । पुंसि। पुंसु । 'दुशन--' (सू २५६ ) इत्यन । उशना, उशनसो, उशनसः ।. यस्य सम्बुखी वाऽनछ नलोपश्च वा वाच्यः' (वा ५०३७)। हे उशनन्-हे उशन-हे उशनः । उशनोज्यामित्यादि, नुम्सिद्धेरिति । ननु विनिगमनाविरह इत्यत आह-बहुपुंसीत्यत्र उगिसम्च इति ङीवर्य कतेनेति । बहवः पुमांसो यस्याम् इति बहुव्रीहौ सुब्लुकि निमित्तापायादसुन निवृत्ती सामान्दादुगिस्वात् डोपि बहुसीशब्दः । अत्र डीपः असर्वनामस्थानत्वातस्मिन विविवेमसुख प्रातिरेव नास्ति । ढुसुन उगिस्वादेव की वक्तव्या। तदर्थे पुनः
उगिरनावश्यकम् । तेनैव नुमोऽपि सिद्धत्वात् असु उकार उच्चारणार्थ इति भावः। 'यम्माविशु पाते?सुन्। इति वदयते । तथापि पाठान्तामिदं प्रष्टव्यम् । 'लियाम्। इति सूत्रमाध्यघटयोस्तु सूतेः सत्यता, कारस्याहस्वः, मसुम् प्रत्ययः इत्युक्तम् । पुमानित । ईसुन हति तानुस्वारनिर्देशः। तता सूशब्दात सौ विवक्षिते अस।
WER, उकार उभारणार्थ:, किया इस्यन्तादेशः । निमित्तापायानुस्वारविकृतो पुमस् सुः मित्स्वानुम् , 'सान्तमहतः' इति दी, सोर्लोषः सस्य संयोगामलोपः तस्यासित्वावलोपो नेति भावः । हे पुमन्निति । 'सान्तमहतः' इत्यत्र 'मासम्बुद्धी इत्यनुवृत्तेः न दीर्घ इति भावः । पुमांसाविति । असुछि पुमम् औ इति स्थिते बुमि 'मान्त' इति दीर्घः । 'नश्च' इति नुमोऽनुस्वारः इति भावः । पुंसः। पुंसति । शसादावसर्वनामस्थानत्वादसुखभावे रूपम् । यय्परत्वाभावान्न परसवर्ण इति भावः । पुग्भ्यामिति । सस्य सयोगान्तलोपे निमित्तापायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भावः । इत्यादीति। पुसे। पुंसः, इंसोः। पुंसोति । अत्र यय्परत्वाभावान परसवर्णः। नुम्स्थानिकानुस्वारस्यैवोपलक्षणात् 'नुम्विसर्जनीया इति षत्वं नेति भावः ।। . 'वश कान्तौ अस्मात् 'वशेः कनसिः इति कनसिप्रत्ययः । ककार इत् । इकार उच्चारणार्थः । 'अहिज्या' इति सम्प्रसारणम् । उशनस्शदा, तस्य सो विशेषमाहकाशनेत्यनङिति । डकार इत् , अकार उच्चारणार्थः, डिवादन्तादेशः । उशनन् स् इति स्थिते उपधादीर्घः, हल्ल्यादिना सुलोपः, नलोपः । उशना इति रूपमिति भा.
। यद्यपि वशधातुबछान्दस इति लुग्विकरणे वक्ष्यते । तथापि तत् प्रायिकम् , 'वष्टि पाशुरिः इत्यादिनिर्देशात् , 'उशना मार्गवः कविः' इति कोशाच । अस्य सम्बुद्धावि. ति। एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तु 'सम्बोधने दूशनसखिरू सान्तं on नान्तमथान्यदन्तम्' इति लोकवार्तिकमित्याह । भाष्यादृष्टस्वादिदम. प्राणिकमेवेति प्रामाणिकाः । हे उशनन् इति । अनडि नलोपाभावे रूपम् । हे एक.
२० वा.
For Private and Personal Use Only