SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ९] बालमनोरमासहिता। - तिसृणाम् । तिसूघु । 'स्त्रियाम्' इति त्रिचतुरोषिशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। मतिशब्दवत् । मामि तु 'प्रियत्रयाणाम्। इति विशेषः । 'प्रियास्तिस्रो यस्य सः' इति विग्रहे तु प्रियतिसा प्रियतिम्रो प्रियतिनः। प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तरकुलं प्रियत्रि। स्वमोलुंका लुप्तत्वेन प्रत्ययलक्षणाभावान तिस्रादेशः । 'न लुमता--(सू २६३ ) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिस् । रत्वात्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिसृणी। प्रियतिसृणि। तते । तदाह-तिस इत्यादिना । तिसगामिति । 'ऋवर्णान्नस्य' इति णत्वम् । ननु 'अचि ए.इति रत्वम् 'ऋत उत्' इति उस्वस्य कथमपवादः स्यात् उत्त्वस्य उसिङसोरेव प्राप्तेः त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन सिम्सोरभावादिति चेन्न । प्रियतिनः इत्यादिबहुव्रीहो तरसस्वात् । तच्चानुपदमेव वक्ष्यते । ननु प्रियाः त्रयः त्रीणि वा यस्याः सा प्रियत्रिः, इति बहुवीहावपि तित्रादेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि । प्रियत्रिशब्दो हि स्त्रीलिङ्गः। न तु त्रिशब्दः । स्त्रियामिति त्रिचतुरोविशेषणम् , नतु तदन्तयोः, प्रमाणाभावात् । न चाङ्गत्वात्तदन्तलाभ इति वाच्यम् , एवमपि त्रिचतुरोरेव प्रत्यक्षश्चतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादति भावः । 'छिति हस्वश्च' इति नदीत्वविकल्पं मत्वाह - मतिशब्दवदिति । आमि स्विति । षष्ठीबहुवचने 'प्रेस्त्रयः' इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तरिति भावः। एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीही अतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम्। ___ अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुवीही अव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणम् , न तु तदन्तयोरिति मत्वाह-प्रियास्तिन इत्यादि । प्रियतिसेति । समासे सति अन्तर्वतिविभक्तेलका लुप्तत्वात् तिस्त्रादेशनिवृत्तौ प्रियत्रिशब्दात् सुः । अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिस्रादेशः । 'ऋदुशनस्' इत्यनङ । 'सर्वनामस्थाने च' इति दीर्घः । नलोपः। स्त्रियामित्यस्य त्रिचतुरन्तागाविशेषणत्वे त्वत्राव्याप्तिः स्यादिति भावः । ननु त्रिचतुरन्ताङ्गाविशेषणत्वेऽपि नात्राव्याप्तिः प्रियास्तिस्रो यस्येति विग्रहवाक्ये प्रवृत्तस्य तित्रादेशस्य समासेऽ प्यनुवृत्तिसम्भवात् इति चेन्मैवम् । लौकिकवाक्यं हि परिनिष्ठितत्वात् समासस्य न प्रकृतिः किन्तु अलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रिअस् इत्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभापया तिस्रादेशं बाधित्वा विभक्तिलुकि प्रियत्रिशब्दात् समासात् सुबुत्पत्तौ त्रिचतुरो For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy