SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०२ Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ अजन्तस्त्रीलिङ्ग मस्यै—मतये ! मस्याः-मतेः । मत्याः - मतेः । नदीत्वपक्षे 'ओ' ( सू २५६ ) इति बेरोरवे प्राप्ते । (२४७) इदुद्भ्याम् ७| ३ | ११७॥ नदीसंज्ञाकाभ्यामिदु दुद्भ्यां परस्य डेराम् स्यात् । पक्षे 'अच्च घेः' ( सू २४७ ) । मस्याम्- -मतो एवं श्रुत्यादयः । (२६= ) त्रिचतुरोः स्त्रियां तिचतसृ ७२॥ स्त्रीतिअयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः । (२९) अचिर ऋतः ७|२| १०० ॥ तिसृवत एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्त्वानामपवादः । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । आमि 'नुमचिर - ( वा ४३७४ ) इति नुट् । (३००) न विसृचतसृ. ६|४|४|| तिसृ चतसृ एतयोर्नामि दीर्घो न स्यात् । नदीत्वे विभाषेयम् | नदीत्वपक्षे आह- मानद्या इति । मति ए इति स्थिते आदि वृद्धौ यणि च सिद्धं रूपमाह-मत्ये इति । मतये इति । नदीत्वाभावपक्षे 'शेषो घ्यसखि इति वित्वात् घेर्दितीति गुणे अयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोराटि वृद्धिराकारः, यण मत्याः । नदीत्वाभावे मतेः । आनी नदीत्वाभावेऽपि ह्रस्वान्तत्वान्नुटि दीर्घः मतीनाम् । ङौ विशेषमाह - नदीत्वपक्षे इति । नदीत्वपक्षे वित्वाभावात् 'अच्च घेः' इति अस्वसन्नियोगशिष्टमौत्त्वं न भवति । किन्तु डेरामिति प्राप्तं, तत् बाधित्वा औदिति केवलमौ परत्वात् प्राप्ते सतीत्यर्थः । इदुद्भयाम् । 'डेराम्' इति सूत्रान्नदाग्रहणं डेराम् इति चानुवर्तते । तदाह नदीसंज्ञकाभ्यामित्यादिना । पक्षे इति । नदीत्वाभावपक्षे 'अच्च घेः' इत्यत्त्वसन्नियोगशिष्टमौत्त्वमित्यर्थः । मत्याम्, मताविति । नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र सन्निपातपरिभाषाया अनित्यत्वाद्यण् । एवं श्रुत्या sa | आदिना स्मृत्यादिसङ्ग्रहः । I त्रिचतुरोः । एतयोरेताविति । त्रिचतुरोः तिसृ चतसृ इत्येतावित्यर्थः । विभक्ताविति । 'अष्टन आविभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । जश्शसोः तिसृ अस् इति स्थिते । अचि र ऋतः । पूर्वसूत्रात्" तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । सदाह - तिस इत्यादिना । ननु 'इको यणचि' इत्येव सिद्धमित्यत आह-गुणदीर्घेखानामपवाद इति । 'ऋतो ङि' इति गुणस्य 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य 'ऋत उत्' इत्युत्वस्य च रत्वमपवाद इत्यर्थः । तिस्र इति । जशशसोः रूपम् । तत्र जसि 'ऋतो ङि' इति गुणस्य रत्त्रमपवादः । शसि तु 'प्रथमयोः' इति पूर्वसवर्णदीर्घस्य रत्वमपवादः । श्रामीति । तिसृ आम् इति स्थिते नुटं बाधित्वा 'अचि र ऋतः' इति रत्वे तित्रामिति प्राप्ते 'नुमचिरतृज्वद्भावगुणेभ्यो लुट् पूर्वविप्रतिषेधेन' इति रत्वं बाधित्वा नुडित्यर्थः । तिसृ: नामिति स्थिते 'नामि' इति दीर्घे प्राप्ते - न तिसृचतसृ । तिसृचतसृ इति लुप्तषष्ठीकं पदम् । 'ठूलोपे' इत्यतो दीर्घ इत्यनुवर्तते । 'नामि' इति सूत्रं चानुव 1 | For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy