SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७० पूर्वाद्धंगत-वार्तिकसूची। १०४५ पिशाचाच्च १९३९ । प्राविभ्यो धातुजस्य.२० मनुष्यलुपि १३०० पीतात्कन् १२०३ / प्रादहोढोढयेषेष्येषु ३ | मस्त आत्त्वे पास ८०७ पुच्छाच्च ५११ प्रायस्य चित्तिचि १०७१ | महाजनाठञ् १६५१ पुण्यसुदिनाभ्यामह ८२१ फ महानाम्न्यादिभ्यः १४५८ पुरुषाद्वधविकार १६०२ फलपाकशुषामुप ११४५ महिषाच्चेति १३०६ पुंवद्रावप्रतिषेधोऽप्र ८३२ फलबर्हाभ्यामिनच् १९२८ मातमातृकमातृषु १००६ पुष्पमूलेषु १५४९ फलसेनावनस्पति ९१६ मातरि षिच्च ४१९,१२४२ पुंसानुजो जनुषान्ध ९६० फलनुन्यषाढाभ्यां १४०८ मातुर्दुलच् १२४२ पूरण इति वक्तव्यम् ९६३ मातृपितृभ्यां पितरि १२४२ पूरोरण्वक्तव्यः ११८६ बलादूलः १९२८ मामकनरकयोः ४६३ पूर्णमासादण्वक्तव्यः १२४१ बहिषष्टिलोणे यञ्च १०७७ मासश्छन्दसि . ३१७ पूर्वत्रासिद्धे न २३५, ४३४ | बहुपूर्वाच्चेति १६९९ मांसपृतनासानू २९५ पूर्वपूर्वतरयोः १९७० बहुव्रीहौ वा ४१६ मिथोऽनयोः समासे ८९८ पूर्वान्यान्यतर बहजि नुम्प्रतिषेधः ४४३ | मुहुसः प्रतिषेधः १५५ पृच्छतो सुस्नाता १५४९ बह्वल्पार्थान्मङ्गला २१०९ मूलाननः ४१४ पृथिव्या भानो १०७७ बाहूरुपूर्वपदाइलात् १९४१ पृथुमृदुभृशकश १४७ ब्रह्मवर्चसादुप १७०९ पृष्ठादुपसंख्यानम् १२५० ब्राह्मणाच्छसिन ९५९ | यज्ञविग्भ्यां १३६ प्रकृतिप्रत्ययार्थ १८४६ यणो मयो द्वे वाच्ये ५४ प्रकृत्या अके १२४७ । | भरहिसार्थस्य न ५४० यणः प्रतिषेधो ५४ प्रकृत्यादिभ्य उपसं १६१ | भद्राच्चेति वक्तव्यम्२१३८ । यतश्चाध्वकाल १९४ प्रतिपदविधाना ७०४ भयभीतभीतिमी ६९९ यवनाल्लिप्योम् १०९ प्रत्यये भाषायां १६६ भवने क्षेत्रे शाकट १८३० यवलपरे यवला १२० प्रथमलिङ्गग्रहणं च ३६६ भवार्थे तु लुग्वाच्यः १०७७ प्रमाणपरिमाणा १८३० भस्याढे तद्धिते ८३६, ८४२ १०५९ प्रमाणे ला १८३० भागरूपनामभ्यो २०९३ यूनाच कुत्सायर्या १०९२ प्रयोजन सुब्लोप ११४६ भावप्रत्ययान्ता १५० प्रवत्सतरकम्बल भूमनिन्दाप्रशंसासु १८९४ रज्ज्वादिपर्युदासादु १२१ प्रहरणार्थेभ्यः परे ९०० भोराजन्यविशां ९४ रत्वात्पूर्वविप्रतिषेधेन ३०० प्राक्शताद्वक्तव्यम् ८०० भ्रातुायस ९०६ रप्रकरणे खमुखकु १९१४ प्राणिनि च ५०० प्राष्ट्राग्न्योरिन्थे १००० राज्ञो जातादेवेति ११५३ प्राण्यङ्गादेव १९०९ म रूपप्पाशपो प्रादयो गतापर्थे ८० | मत्स्यस्य ड्यामू४९९,११८ | रूपरात्रिरथन्तर १२ यवाहोष युवादेनं For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy