SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प २०१४ पूर्वागत-वार्तिकसूची। तक्कादध्वनः ५९४ | शेश्च ५४० | निमित्ताकर्मयोगे ३३३ तप्पर्वमरुदयाम् १९२८ देवाधजनो १०७७/नियन्तृकर्तृकल्य १४० तरसमपौ ८६ / देवानां प्रिय इति ७९७ / निरादयः क्रान्ताय] ७८० तस्य दोषः सं० १३५,४३४ | दोष उपसंख्यानम् १२२१ निष्के चेति वाच्यम् ९९४ तस्येदमित्यपत्येऽपि १०८८ धुश्चोभयाद्वक्तव्यः १९७० निसो गते १३२४ तादथ्ये चतुर्थी ५० | द्वन्द्वतत्पुरुषयोरुत्तरपदे०५८ | नीलादोषधौ १०० तारका ज्योतिषि ४६४ | द्विगुप्राप्तापन्नालम्पू ८१२ नील्या अन्व ५००,१२०३ तावतिथेन गृह्णाति १८७७ द्विगोनित्यम् १८३८ नीवघोर्न ५४० तिलानिष्फलो १३४२ द्वितीयं सन्ध्यक्षरं २०३७ | नुमचिर २८०, २१९, ३२०, तिल्थ्यनौ ८३६ / द्वित्वे गोयुगच् १८३० तिष्यपुष्ययोनक्षत्राणि४९९ | द्विपर्यन्तानामेवेष्टिः २६५ | नेतुनक्षत्रे अब्वक्तव्यः ८५४ तीयादीकक स्वार्थे १९९४ | द्विषः शतुर्वा ६२० त्यकनश्च निषेधः ४६४ | यन्यज्भ्यामेव १०११ पञ्चजनादुपसंख्या १४३६ त्यक्त्यपोश्च ४६३ पञ्चजनादुपसंख्या १६७१ त्यदादितः शेषे पुन ९३८ | धमुजन्तात्स्वाथ १९९१ पत्ताद्वाो १५०३ त्यदादीनां फिन्चा ११८० धर्मादिष्वनियमः ९०२ पथः संख्याव्ययादेः ८२१ त्यदादीनां मिथः ९३८ धात्वन्तयकोस्तु ४६५ पथ्यध्यायन्याय १३१३ त्यग्नेर्भुव इति १३१४, धेनो व्यायाम् १००७ परस्मादेवव्यहनि १९७० प्रतसो परिमुखादिभ्य १४३६ त्रिचतुभ्यो हायन ४८६ नगपांसुपाण्दुभ्यश्च १९१४ परेजने वावचनम् २१४१ नौ च १०३७ नमोनिलोपस्तिडि ७६८ पर्यायल्यैवेष्यते ८२६ त्र्युपाभ्यां चतुरो ९४९ नमोऽस्त्यर्थानां वा ८३० पर्यादयो ग्लानाद्यर्थे ७८० त्वतलोर्गुणवचनल्य ८३६ नम्नजीकक्ख्युस्त ४०० पर्धा णस् वक्तव्यः १२५१ नराच्चेति १९९९ पल्यराजभ्यां चेति ९४६ नवस्य नू आदेशः २०९३ पाणिगृहीती भार्या ५०८ न विद्यायाः १९९४ पाण्डोडर्यण ११०६ दिक्छब्देभ्यस्तीर १०३४ नश्च पुराणे प्रात् २०१३ पात्राद्यन्तस्य न २१ दिवश्च दासे ९७९ न समासे पादशतग्रहणम् २०७३ दुरो दाशनाशदभ १०३४ नस्नासिकायाः १९६६ पालकान्तान . ५०४ दूरादेत्यः १३२९ नानर्थ केऽलोऽन्त्य ३४७ पाशकल्पककाम्ये १५२ दृशे चेति व १०१५,१०१८ नान्तस्य टिलोपे १४८८ पिजाछन्दसि डिच १२४२ सुन्करपुनःपूर्वस्य २८३,३०६ नित्यमानेडिते डा २१२८ पितुर्धातरि व्यत् १२४२ हशिग्रहणाद्भवदादि १९६३ निमित्तपर्यायप्रयोगे ६०८ | पिशङ्गादुपसंख्यानम् ४९६ थाल् For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy