SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः स्वापशदुर्गपव्याख्यालङ्कृतम् । [ ५३ विज्ञामवज्ञातसुरों निरीक्ष्य, तारुण्यलक्ष्म्यर्पितचारुलीलाम् । कन्यावरोधे स निदेश्यकन्यामज्ञापयन्मन्त्रिवरं नरेन्द्रः ॥ ४२ ॥ Acharya Shri Kailassagarsuri Gyanmandir दु० व्या०- कन्यावरोधे - कन्यान्तः पुरे ॥ ४२ ॥ नितम्बिनी राजति कल्पवल्लीबल्लीलया कान्तमवाप्य काले । ममापि चिन्ताऽजनि तत्सुताया वरोऽनुरूपोऽथ निरूपणीयः ||४३|| दु० व्या०-- वल्लीवत् ॥ ४३ ॥ रूपं यदि स्यान्न कुलं ततः स्यात्, ते चेन्न नैपुण्यमपि श्रुतेषु । वरेषु दुर्ज्ञेयमिदं विभाव्य, स्वयंवरं कारयितुं समीहे ॥ ४४ ॥ दु० व्या० - ते रूपकुले ॥ ४४ ॥ मन्त्री नृपं स्माह सुयुक्तमुक्तं, व्यक्तं सुवर्णाभरणेषु योग्यः । मणिर्न रौति त्रपुणि प्रबद्धः, परं भवेद् योजयितुर्जडत्वम् ||४५|| दु० ० व्या० - रौति वक्ति ॥ ४५ ॥ ततो निदेश्यान्नृपतिर्विधातुं पतिंवरा मण्डपमादिदेश । देशाधिपान्हातुमहं निदिष्टस्त्वामागमं श्रीजयचन्द्र भूप ! ||४६ ॥ गीते कवित्वे भरतेsपि भूपाः, कुमारवत् पण्डितसन्निधिस्थाः । मनोविनोदाय सुलोचनायाः, कलाकलापं कलयन्ति के न ? ॥४७॥ अथ क्षितीशस्तमुवाच हृद्यं, सौहृद्यमेवं सुहृदा न्यवेदि । धीरोचितो मेऽजरतो रतोत्कधीरोचितोऽयं न पुनर्विवाहः ॥४८॥ दु० व्या०-हे धीर ! अजरतो-न वृद्धस्य न उचितः, रतेरुत्का धीर्येषां तेषां रोचितः ॥ ४८ ॥ जरा नराणां खलु काष्ठकीरः, काष्ठं यथाऽन्तस्तनु जीर्णयन्ती । तच्चूर्ण पातादिव शुक्ललोमा विलोक्यतेऽसौ किल वृद्धलोकः ॥ ४९ ॥ दु० व्या० - अन्तस्तनु-तनुमध्ये ॥ ४९ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy