SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्गः 1 www.kobatirth.org स्वोपशदुर्गपदव्याक्यालङ्कृतम् । अथ वदनकम् - पुरतचाचलिरद्भुतरूपं, वर्णयति स्म गुणैरिति भूपम् । मागधजनता वलितग्रीवं तं पश्यन्ती महसा पीदम् ॥ ५४ ॥ दु० व्या०- पीदम्-पुष्टम् ॥ ५४ ॥ अथाडिल्ला , भुजबलकलिताऽखिलव सुधाकर ! देशस्थित बहुमणिवसुधाकर ! । दानकला दिवमिव न सुधा कर Acharya Shri Kailassagarsuri Gyanmandir मुज्झति तव निजवंशसुधाकर ! ।। ५५ ।। दु० व्या० - वसुधा - पृथ्वी, करः - दण्डः । मणिः - रत्नम्, वसु-स्वर्ण, धा - धारकः । आकर ! सर्वत्र सम्बोधनम् । सुधा यथा । दिवम् - स्वर्गम् । तथा तव । करं दानकला ।। ५५ ।। [ ४१ विद्यारञ्जित सकलकलाधर 1, यशसाऽरं जितसकलकलाधर ! | यानविगेयसुरेश्वरकुञ्जर !, जय जय विजयनरेश्वरकुञ्जर ! ||५६ || दु० व्या० - यशसा अरम् - अत्यर्थम् । विगेयः -- निन्द्यः ॥ ५६ ॥ अथ पद्धडिका ܕ जय चन्द्रधवलकलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर । जयचन्द्रकलाम्बुजराजहंस !, जय विजयचन्द्र ! वीरावतंस ! ॥५७॥ दु० व्या०-हे चन्द्रवदन ! | हे रुचिविजितसूर ! 1 श्रीपार्श्वनाथ पदन लिनभृङ्ग !, गुणगरिमविजितगिरिमेरुशृङ्ग ! । रणरङ्गनटितघनविकट वीर !, जय विजयचन्द्र ! जलनिधिगभीर ! ||५८ | For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy