SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० श्रीश्रीधरचरितमहाकाव्यम्। [पञ्चमः शोकचित्राम्बुदग्धस्तद्वीजीह श्रुनीरया । आगाद् विजय इत्युक्तिस्वात्याऽभून्नवपल्लवः ॥४७॥ दु० व्या-वीजी-पिता ॥ १७ ॥ अथ वानवासिकाअथो नरेन्द्रः प्रधानवर्गान् , महोत्सवानां विधौ न्यदीक्षत् । विभूषितं तैः पुरं च चञ्चध्वजवजाद्यैः समं समन्तात् ।।४८॥ अथ मात्रासमकम्श्रुत्वा मुदितै विजयमुपेतं, पौरैः सहिताः सुगुणनिकेतम् । तमभिययुस्ते नमदवनीपं, स च संप्रापन्नगरसमीपम् ॥ ४९ ॥ अथ उपचित्रा--- अथ पुरललनास्तूर्यनिनाद, श्रुत्वा विरचितविश्वाह्लादम् । अपि जघनस्थलभाराकलितास्त्वरितं विजयं द्रष्टुं चलिताः ॥५०॥ चपलाश्चञ्चलकुण्डलहारा मिलिता वर्मनि शीघ्रमुदाराः । विजयविलोकनलालसनेत्राः, प्रोचुर्वचनमिदं मृगनेत्राः ॥ ५१ ॥ अथ चित्राधन्यः स जयतु नृपजयचन्द्रस्तत्कुलविपुलगगनतलचन्द्रः। नयनामृतमयि यदि गततन्द्रः, सततमुदित इह विजयनरेन्द्रः॥५२॥ अथ पादाकुलकम्शिवेन देहे, स्मरो नहीदं, किन्त्वेषोऽमुं विलोक्य रम्यम् । सहसा विगलितगर्वतरङ्गत्रपया समजनि नियतमनङ्गः ॥ ५३ ॥ दु. व्या०-देहे इति दग्धः । इदं नहि ॥ ५३॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy