SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीश्रीधरचरितमहाकाव्यम् । तु दु० व्या०-मारः-कामः । कुमारस्तस्य भावः ।। १.८॥ वसुधावासवो वासवेश्म तस्मै विधाप्य तम् । उवाच सेवयाऽलं ते. वत्स ! क्रीड यथासुखम् ॥ १.९॥ इति नृपतिनिदेशस्त्यक्तसंफ्लेशलेशः, कृतकुनयविदेश: पेशलश्रीनिवेशः । रतचतुरकुरङ्गीक्तरङ्गी भविष्णुः, स्मररसमनुषङ्गी सोऽभजद् भोगमङ्गीः ॥ ११० ।। दु० च्या०-कुरकीहक् स्त्री ।। ११०॥ लसल्लक्ष्मीलीलाविनयनयलावण्यलहरी परीतं पचिन्योर्युगलमविकल्पप्रणयमाक् । स भेजे शोभाभिः सुभगरुचिमाणिक्यभवने, विलासैः कासारे मधुकर इवानन्दजनने ॥१११॥ . दु० व्या०--रुच्शब्दः ॥ १११॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे श्लोकलक्ष्यविजयचन्द्रपाणिग्रहणवर्णनो नाम चतुर्थः सर्गः॥ प्रन्थानम् ॥ १२५ ॥ अ० २४ ॥ यस्वने । २ रवि A अक्षणवि B। For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy