SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ ] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः संप्राप्य संयम स्वामिकरण किल केवली । स भावी सिद्धिकमलाकोडीकृतिकुतूहली ।। ३६ । दु० व्या०-कोडीकृतिः-आलिङ्गिता ॥ ३६॥ श्रुत्वेति श्रमणगिरं, प्रणिधातनिषेधनम् । अबक्रेण हृदा चके, मुदा राजमुतस्तदा ।। ३७ ।। भूरिभक्त्या मुनि नत्वा, मित्रैः सह स हर्षवान् । संप्राप समनि छम, श्रीपार्श्वस्मृतिलालसः ॥ ३८ ॥ यत्प्रसादाद् ध्रुवं सिद्धिरुपकारी स एव मे । इति पार्श्वप्रभोमूर्ति, रचयित्वाऽञ्चति स्म सः ॥ ३९ ॥ आयातः स सभां प्रातः, पितरं नन्तुमन्यदा । ददर्श दर्शनीयाङ्गं, हयं केनापि ढौकितम् ॥ ४० ॥ किं हेलितेजः सर्वस्वं, हत्वा नष्टोऽष्टमो हयः । सैष तेजोऽधिकस्तस्मात् , सप्तसप्तिः परोऽपि यत् ॥ ४१ ।। दु० व्या०-हेलि:-सूर्यः । सप्तसप्तिः-सप्ततुरङ्गः ।। ४१ ॥ परीक्ष्योऽयं मया ध्यायन्निति विज्ञप्य भूपतिम् । कुमारो हयमारोहदुच्चैःश्रवसमिन्द्रवत् ॥ ४२ ॥ युग्मम् ।। अदैन्यसैन्ययुक्तोऽसौ, वाह्याल्यां वाह्यकोविदः । हयं परीक्षयामास, स्पष्टं गतिचतुष्टये ॥ ४३।। वेगसारो यश्चेति, चिन्तयंस्तं नृपात्मजः । दृढीकृत्य स पर्याणममुश्चत शरं यथा ।। ४४ ॥ क्षणादहश्यो लोकानां, शति यातीति जल्पताम् । पञ्चमीगतिमासाद्य, हयः सिद्ध इवाभवत् ।। ४५॥ १. "चमी ग B ! For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy