SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योपशदुर्गपदव्याख्यालङ्कृतम् । अत्यये पितुरत्यक्तसत्त्वः सचमिलापतिः । यदा तदा राणस्यां, भावी श्रीअश्वसेनराट् ।। २७ ।। दु० व्याo-अत्यये-विनाशे ॥ २७ ॥ सूचितश्च महास्वप्न माकुक्षिसरोऽम्बुजम् । तद्वंशवनपारीन्द्रो, जिनेन्द्रोऽवतरिष्यति ।। २८ ।। दु० व्या०-पारीन्द्रः-सिंहः ॥ २८ ॥ नवपाणितनु लद्युतिः फलपतिध्वनः। स सुरासुरसंपूज्यः, श्रीपार्श्वख्यातिमेष्यति ॥ २९ ॥ बाल्ययौवनलीलां च, भूयसीमनुभूय सः। गृहवासं परित्यज्य, गृहीता संयमश्रियम् ॥ ३० ॥ अनिर्जितो इठेनापि, कमठेन शठेन सः ।। पादाब्जप्रणमद्देवः, केवलज्ञानमास्यति ॥ ३१ ॥ स्वामी चामीकराम्भोजन्यस्तकमसरोरुहः।। क्रमेण विरहन् धात्री, चम्पापुरमुपैष्यति ॥ ३२ ॥ सुरास्तत्र विधास्यन्ति, प्राकारत्रयमत्र च । स्वर्गसिंहासने स्वामी, रविवत् प्रविभास्यति ॥ ३३ ॥ तदागमसमुल्लासिहदयः सपरिच्छदः । वसन्तराजराजोऽपि, प्रभुपादौ प्रशंस्यति ॥ ३४ ॥ प्रबुद्धो भगवद्वाचा, गत्वा चम्पापुरीमसौ । न्यस्य राज्ये निजं पुत्रमुपश्रीपार्श्वमेष्यति ॥ ३५ ॥ 1. वणारस्यां B। २. प्रतिभा' AI आ. परि न्हा For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy