________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपशदुर्गपदव्याख्यालङ्कतम् । [११
गीतिःयस्यास्त्रपाकमलिनी, विलसत्यतिभक्तिकम्रकलहंसी । अपि मदनग्रीष्मऋतौ, ग्लानिं न प्राप मानससर:स्था ॥१३॥ दु० व्या०-मदनग्रीष्मऋतावपि ॥ १३ ॥
उद्गीति:भीतो हृदि स कलई, सकलं किं नो बिभर्ति शशी ?। वीक्ष्य यदाननकमलं, न न कमल कलयति स्म दुर्गजलम् ॥१४॥
दु० व्या०-स सर्वप्रसिद्धः शशी हृदि भीतः सन् सकलं संपूर्ण कलङ्गं किं नो बिभर्ति ? अपि तु बिभर्ति । कमलं दुर्गजलं न न कलयति स्म यदाननकमलं वीक्ष्य ॥ १४ ॥
उपगीतिः
यद्रपेऽननुरूपे, निरूपिते बोभवीति स्म । रम्भारं भारहिता, गौरी गौरी रमाऽप्यरमा ॥१५॥
दु० व्या०-रम्भा अरं अत्यथै, भारहिता । गौरी गौरी काली । स्माऽपि भरमा अलक्ष्मीः बोभवीति स्म । अननुरूपे निरूपमे, निरूपिते दृष्टे सति ॥ १५॥
आर्यागीतिः-- यन्मधुरगीर्विलासस्पर्धा, नौचित्यतो विरचिः किं न । जगति वितेने दण्डं, गुणनद्धार्यो विपञ्च्या नूनम् ॥१६॥ दु० व्या०-पक्षे दण्डं विग्रहम् ॥ १६ ॥ १°या नूनं विपच्या [:] AI
For Private And Personal Use Only