SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २] श्रीश्रीधर चरितमहाकाव्यम्। [प्रथमः दु० व्या०-यस्मिन्नाभि इत्यादि-आद्यवृत्ते शुभति इत्यत्र 'शुभ शुम्भत् शोभार्थे ' इति धातुः, शतरि सप्तम्येकवचने च ज्ञेयम् । 'आरोग्यं खलु भास्करात्' इति लोकयाख्या वर्तते परं सा न सत्या, यतः स्वयं पङ्गुलुतः पङगुः, पङ्गुः सारथिरेव च । आदित्यो देहदाता चेद् , यशः पुण्यैरवाप्यते ॥ अतो भगवानेव सूर्यः स्वयं निरामयत्वाद् भक्तानामपि निरामयत्वं करोतीत्युक्तम् ।। १ ॥ राजश्रीविश्व पेनान्वयसरसिरहे राजहंसावतारः, सम्मोहध्वान्तवारे रविरुचिरचिरामातरुल्लासकारः । षट्खण्डक्षोणिनाथप्रणतपदयुगः पञ्चमश्चक्रधारः, श्रीशान्तिः षोडशोऽर्हन् जयति शिवरमासारगृङ्गारहारः ॥२॥ दु० व्या०-द्वितीयं वृत्तं सुगमम् ॥ २॥ यस्मै सद्दानलीलाविजितसुरमणिस्वर्गिधेनुद्रुमाय, ___ स्वं यानं वारणेन्द्रो दिशेतु नवधनो नीलकान्ति च दण्डे । तयुक्तं लक्ष्मलक्ष्यः स्वयमभजत यं दक्षिणावतशङ्ख, स श्रीमान् नेमिनाथः प्रथयतु भविनां वाञ्छितार्थस्य सिद्धिम् ।। दु० व्या०-तृतीये वारणेन्द्रो गजेन्द्रो यस्मै स्वं यानं रथादिकं पक्षे गतिम् , दण्डे दण्डपदे, अदिशद् ददौ, गजपक्षे दानं मदजलम् ॥ ३ ॥ नानापल्लबकलितो, यस्य न साम्यं सुरद्रुमोऽप्येति । विपदुच्छेदविभुवः, पार्श्वजिनः सर्वसंपदे सोऽस्तु ॥ ४ ॥ दु० व्या०-नानाप्रकारैः पल्लवैः, पक्षे आपल्लवैः कष्टलेशैः आपल्ल [:] ॥ ४ ॥ १ °शत न°BI २ लक्षः स्व°A | For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy