SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भा स्वीपशदुर्गपदव्याख्यालकृतम् । [११७ योषा जोषमथो भेजे, तवृत्तान्तमविन्दन्ती। विजयः प्राह धूर्तत्वं, त्यज मूर्ति निजां भज ।। २०४॥ दु० व्या०-जोष-मौनम् ॥ २०४ ॥ हित्वा सुलोचना रूपं, सा भूत्वा खेचरी जगौ। धन्या सुलोचना यस्याः, पतिस्त्वं विश्वमण्डनम् ।। २०५ ॥ वसन्ततिलकाछन्दःलीलाविलोलललनानयनाचलेन, येषां मनोमधुकरः परिधूयमानः । उन्मीलदुज्ज्वलविशालविशुद्धशील. लीलाम्बुजं त्यजति नाशु त एव धन्याः ।। २०६।। सुलोचना च त्वं चेहग, द्वयमेव जगत्रये । न यत्परप्रियासक्तं, रूपस्मरकथादिभिः ।। २०७।। पत्या मे वजदाढेन, त्वत्मिया निष्कुटान्तरे । मुक्ताऽस्ति मुक्तावल्लीव, नर्मल्यगुणशालिनी ॥ २०८॥ दु० व्या०-निष्कुटः-वाटिका ॥२०८॥ मदर्दप्रहिताऽनेकदूतीवचनमुद्गरैः । न तस्या विमेदे शीलमिव वज्रविनिर्मितम् ॥ २०९ ।। कृपया तदुपासिन्या वत्सलायाः स्वभावतः । नखामिषसमं सख्यं, तया साकं ममाभवत् ।। २१० ।। दु० व्या-सख्यं-मैत्र्यम् ॥ २१०॥ जपन्ती नाम मन्त्रं ते, पृच्छन्त्यां मयि सा निजम् । स्त्रीस्वभावात् कियत् प्रेम, ललिताचरितं जगौ ।। २११॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy