SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ ] श्रीश्रीधरचरितमहाकाव्यम् । [ मष्टमः खलबत् किमु निःस्नेह, स्तोककालेन वीक्ष्यसे । असंभाव्यं विभाव्येति, नेक्षाञ्चक्रेऽपि तां नृपः ॥ १९३ ॥ ॥ युग्मम् ॥ अपसृत्य सनिःश्वासं, लतागेहान्तरं गता । दीनस्वरं सा रुदती, प्राह श्रवणदुःसहम् ॥ १९४ ॥ दूरे पितृगृहं मेऽद्य, दूरे च श्वसुरालयः । आसनोऽपि ममाभाग्याद्, दूराद् दूरतरः प्रियः ।। १९५ ।। हृताऽऽदौ वैरिणा दैव ! यदि तेनोज्झिता च सा । प्रतिकूलः पतिस्तर्हि किं करोतु सुलोचना ॥ १९६ ॥ प्राप्ते निर्दयतां पत्यौ, रे किं हृदय ! रोदिषि । कण्ठे पाशं क्षिपाम्येषा, सर्वदुःखच्छिदेऽधुना ॥ १९७ ॥ श्रुत्वेति विजयो दध्यौ हा ! मह्यं (म १) म्रियतेऽङ्गना । अतोऽसौ तत्र गत्वा द्राक्, प्रोचे मा साहसं कुरु ॥ १९८ ॥ सावग् बाला न दूयेत, नालापमपि चेल्लभेत । भ्रान्तिस्ते चेत् ततो वग्मि, सर्व विदितमावयोः ॥ १९९ ॥ स्वयंवरात् प्रभृत्यस्य, तत्प्रेम ललितादिकम् । नीचैर्विलोचनं भूपे, शृण्वति स्माह सा ततः ॥ २०० ॥ पुनः सोचे प्रिय ! भ्रान्ति, मुश्च नो चेन्निजार्पिताम् । उर्मिकामपि पश्यैतां तां दृष्ट्वा सोऽथ दध्यिवान् ॥ २०१ ॥ " रूपानुकारैः सङ्केतैरपि नामाङ्कमुद्रया । इमां सुलोचनां मन्ये, न मन्येत मनः पुनः ॥ २०२ ॥ विमृश्य विजयः प्रोचे, वद चेत् त्वं सुलोचना । स्वभ्राता को सुनिः किञ्च तेनोचे चरितं निजम् ॥२०३॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy