SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ ] श्रीश्रीधरचरितमहाकाव्यम् । नत्वा तं सादरं पृष्ट्वा सुखसंयमतादिकम् । ददौ महाग्रहं तस्मै, शुद्धाहारं सुलोचना ॥ ९३ ॥ भूपो व्यचिन्तयच्चित्ते कीदृशं भवनाटकम् । जन्तवो यत्र नृत्यन्ति, बहुधा निजकर्मभिः ॥ ९४ ॥ व्योम्ना गते मुनौ तत्र, निःस्नेहे पद्मपत्रवत् । भुक्त्वा भूपोऽपि सायाह्ने, प्रयाणमकरोत् पुरः ॥ ९५ ॥ पुरःसरो राजभीत्या, केनचित् पार्श्वयायिना । दुर्गायां जायमानायां, भिल्लेनावादि भूपतिः ।। ९६ ॥ पाण्डवीय तथा रौति, त्वरितोऽपि यथा भवान् । क्लेशं श्रियं च संप्राप्य, षड्भिर्मासैर्गृहं गमी ॥ ९७ ॥ सायं सैन्ये प्रयाणान्ते, स्थिते सति महीपतिः । संशिश्रिये पटावासं, वाजि - हस्तिघटाष्टतः ॥ ९८ ॥ अवार्यो दैत्य- देवेन्द्रैरुत्तार्य व्योमपादपात् । कालः कवलयामास, रविं पक्वफलोपमम् ॥ ९९ ॥ वसुस्वामिनि सूरेऽस्ते, तमः पूरे पुरःसरे । बभासे सेन्दुभिव्योम्नि, लुण्टाकैरिव तारकैः ॥ १०० ॥ For Private And Personal Use Only [ अष्टमा दु० व्या०- वसु द्रव्यं तेजश्च ॥ १०१ ॥ जाग्रद्विजयचन्द्रोऽपि समं सुभटमण्डलैः । 9 प्रियाया हियमाणायाः, स्वरं सुश्राव दूरतः ॥ १०१ ॥ हृता सुलोचना केन, जल्पन्निति नरेश्वरः । दधावे सुभटैर्यावत्, तावत् पृष्ठेऽभवद् ध्वनिः ॥ १०२ ॥ हे नाथ ! ह्रियते सेयं, प्रिया तव सुलोचना । याति यात्यमः सैष भटाः ! धावत धावत ।। १०३ ॥ (,
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy