SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् । २ ॥ श्रीमान् पार्श्वप्रभुर्जीयाज्जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोव्रजाः ॥ १ ॥ अथ संक्षेपतो वक्ष्ये, कथामाप्तप्रथामपि । सुराणां गुरुरप्यस्या नान्यथा पारमाप्नुयात् ॥ तदा स्वयंवरे तस्मिन्नानन्दे स्वजनान् श्रिते । निरानन्दतया श्लिष्टाः, स्पर्धयेव नरेश्वराः ॥ ३ ॥ वृत्ते स्वयंवराम्भोधौ, जिष्णौ तत्र श्रिया तया । उग्रत्वं भेजिरे भूमिभुजः कोपविषग्रहात् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir दु० व्या०-जिष्णो-जयनशीले पक्षे कृष्णे । श्रिया - श्रीरूपया । उग्रत्वं पक्षे ईश्वरत्वम् ॥ ४ ॥ प्रतापस्तेषु भृपाला, कोपभरभालभृत् । उवाच विजयं वाचा, वाचालितदिगञ्चलः ॥ ५ ॥ , बालया बालबुद्धया त्वं वृतो वीग्व्रतोज्झितः । माभिमानं विधा रत्नमाला संभूपितश्ववत् || ६ || दु० व्या० - माः विधा: - मा कार्षीः ।। ६ ।। प्रेरिताऽसौ प्रतीहार्या भवता प्रत्यजिग्रहत् । बाला मालामिदं चित्र, किं यतः प्रोच्यते जने ॥ ७ ॥ नारी नृपस्तुरङ्गच, तन्त्री वा सारणीजलम् । यथा यथा विधीयन्ते, भवन्त्याऽऽशु तथा तथा ॥ ८ ॥ नेदं सहे सहेलं त्वां विजित्य विजयश्रिया । " साकं कन्यां वृणोम्येष नृर्घृगोऽहं रणाङ्गणे ॥ ९ ॥ सस्मितं विज्ञेयः स्माह, प्रतापं सहते न हि । भत्करे करवालोऽयं, धाराधर इवोन्नतः ॥ १० ॥ ० १ यः प्राह R । २ यं धरा RI १३ For Private And Personal Use Only [ २७
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy