SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९६ ] श्रीश्रीधरचरितमहाकाव्यम् । [ अष्टमः जातं अष्टाविंशतिशतान्यशीत्यधिकानि २८८० । एवं द्वितीयेऽप्यर्षे २८८०, अन्योऽन्याभासे जातं शोतिलक्षाणि चतुर्नवतिसहस्राणि चत्वारि शतानि ८२९४४०० इति श्लोकभेदानां सङ्ख्या, एवमन्यत्रापि स्वबुद्धया सङ्ख्या ज्ञेया । Acharya Shri Kailassagarsuri Gyanmandir अथोक्तात्युक्तादिजातीनां रूपसंख्या लिख्यते -२-४-८-१६ ३२-६४-१२८-२५६-५१२-१०२४- २०४८-४०९६-८१९२ १६३८४-३२७६८-६५५३६-१३१०७२-२६२१४४-५२४२८८ -१०४८५७६-२०१७१५२-४१९४३०४-८३८८६०८-१६७७ ७२१६-३३५५४४३२-६७१०८८६४ ।। इत्येवं लक्षणं प्रोक्तं, छन्दसामखिलं मया । hara कथा ज्ञेयाऽग्रतोऽद्भुतरसास्पदम् ॥ २१ ॥ इति प्रस्तारः ॥ अथार्याप्रस्तारादिकं सुगमम् । द्विगुरुः, स च माल्लौ च प्रस्तार्यते । श्लोकप्रस्तारे या सङ्ख्या सा उपलक्षणं मात्रम्, पादान्ते व्रतमग्रही, इति श्रीमसूरिकृतिदर्शनात् ।। For Private And Personal Use Only इति रीत्या यतो गणधर
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy