________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६ ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ अष्टमः
जातं अष्टाविंशतिशतान्यशीत्यधिकानि २८८० । एवं द्वितीयेऽप्यर्षे २८८०, अन्योऽन्याभासे जातं शोतिलक्षाणि चतुर्नवतिसहस्राणि चत्वारि शतानि ८२९४४०० इति श्लोकभेदानां सङ्ख्या, एवमन्यत्रापि स्वबुद्धया सङ्ख्या ज्ञेया ।
Acharya Shri Kailassagarsuri Gyanmandir
अथोक्तात्युक्तादिजातीनां रूपसंख्या लिख्यते -२-४-८-१६
३२-६४-१२८-२५६-५१२-१०२४- २०४८-४०९६-८१९२
१६३८४-३२७६८-६५५३६-१३१०७२-२६२१४४-५२४२८८ -१०४८५७६-२०१७१५२-४१९४३०४-८३८८६०८-१६७७
७२१६-३३५५४४३२-६७१०८८६४ ।।
इत्येवं लक्षणं प्रोक्तं, छन्दसामखिलं मया । hara कथा ज्ञेयाऽग्रतोऽद्भुतरसास्पदम् ॥ २१ ॥
इति प्रस्तारः ॥
अथार्याप्रस्तारादिकं सुगमम् । द्विगुरुः, स च माल्लौ च प्रस्तार्यते । श्लोकप्रस्तारे या सङ्ख्या सा उपलक्षणं मात्रम्, पादान्ते व्रतमग्रही, इति श्रीमसूरिकृतिदर्शनात् ।।
For Private And Personal Use Only
इति रीत्या यतो गणधर