SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमः अथ षट्पदीछन्दःअकुण्ठोत्कण्ठमप्यस्याऽऽश्लपसौख्यं सिषेविषुः, कण्ठे वरजं न्यस्य वरस्य वलिता वधूः । अल्पारम्भा क्षेमकरा इति रीतिमिवास्मरत् ।। ८९ ॥ दु० व्या०-आश्लेषः ॥ ८९ ॥ अथ विषमाक्षराछन्दः लावण्यरसमास्वाद्य, पुनर्वध्वां पुनर्वरण्ये । तृष्णोच्छेदं जनतादृष्टियुक्तं नहि प्राप ॥ ९० ॥ दु० व्या०-लावण्यपक्षे लवणम् , वरण्ये वरे ॥ ९० ॥ विलोक्य त्रैलोक्यानुपमवरमाणिक्यमिति तं, वधरत्नं चान्तःकरणविषयं वीक्षकजनः । किंमङ्गी हर्षोऽयं किमियममृतस्नानसरसी त्यसीमानं कामप्यलभत सुखायां नयनयोः ॥ ९१ ॥ दु० व्या०-अङ्गी-मूर्तिमान् । अयं नृपः । इयं-वधू । सुखायांसुखानुभवम् ॥९॥ इति श्रोअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरभि विरचिते माणिक्याङ्के श्रीश्रीधरचरिते सप्तम सर्गस्य स्वोपज्ञदुर्गपदव्यास्था समाता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्क श्रीश्रीधरचरित्रे स्वागतादिसमवृत्तार्ध-सम-विषमवृत्तलक्ष्यस्वयंवरवर्णनो नाम सप्तमः सर्गः । मादितो प्रन्थाप्रम ६२९ ॥ १ किमानन्दो मूर्तिः कि' A । २' च्छे श्रीमा' B। ३' रवि° AI For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy