SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ----- सर्गः ] स्वोपच दुर्गपदव्याख्यालङ्कृतम् । अथोपचित्रं छन्द: विजयं विपुले नृपमण्डले, भूपसुता वृणुते स्म न चित्रम् | सुरकोटिपु पुरुषोत्तमं नो भजते स्म स्यात् कमलाऽपि ॥ ८४ ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir अथ हरिणप्लुताछन्द:-- अथवा स्वकृतं सुकृतं चिरं, विजयतां रुचिरं निखिलाङ्गिनः । व्रियते स्वयमेव स लीलया, कमलयाडमलयाऽपि घिया यतः ॥ ८५ ॥ [ ८७ अथापरवक्त्रं छन्द:जिनपतिचरणार्चनं चिरं, मुनिपतिदानमकारि चैतया । अथ विपुलतपो विनिर्ममे, यदयमभूद् विजयो वरः परः ॥ ८६ ॥ अथ द्रुतमध्याछन्द: प्रीति भरोज्ज्वलमज्जुलवक्त्रं, सकलजनोऽपि तदेति बभाषे । रत्नमनर्घ्यमनर्वसुवर्णे, मिलितमतीव मुदे नहि कस्य ॥ ८७ ॥ चतुर्भिः कलापकम् || दु० व्या० - अनर्व: - मनोजः ॥ ८७ ॥ अथ विषमवृत्तेषु पदचतुरूर्ध्वं छन्द: तदा रत्नाङ्गदो राजा राज्ञी च मदनावली मुदं प्राप्तौ, किमिदं वा कौतूहलमिद्धश्री भाग्य सौभाग्यं, ललिततनु क इह धत्ते सौवापत्यं विलोक्य न प्रीतिम् ॥ ८८ ॥ १ विषमवृत्तेषु पदचतुरूर्ध्वं छन्दसश्ररणाक्षराणि प्रथमपदेऽष्ट | द्वितीये द्वादश तृतीये षोडश, चतुर्थे विंशति ज्ञेयानि ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy