SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६६) है, पोरसिं पञ्चरकाइके ठिकाने इहां साड्डपोरसिं पच्चरकाइ कहणां ॥ इति साड्डपोरसिपच्चरकाण ॥ आगार ॥६॥ सूरे उग्गए पुरिमÉ अवटुं वा पञ्चरकाइ, चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्न ॥ सह० ॥ पच्छ० ॥ दिसामो० ॥ साहु० ॥ मह० ॥ सब० ॥ विगइओ पञ्चरकाइ इत्यादि पूर्ववत् ॥ इति पुरिमड्डपच्चरकाण ॥३॥ आ०॥७॥ पोरसिं साड्डपोरसिं वा पञ्चरकाइ, उग्गए सूरे चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्न० सह० पच्छ० दिसा० साहु० सव्व० एकासणं बिआसणं वा पञ्चरकाइ. दुविहं तिविहंपि आहारं असणं खाइमं साइमं अन्न सह० सागारिआगारेणं आउट्टणपसारेणं गुरुअप्भुट्टाणेणं पारि० मह० सव्व० देसावगासियं० इत्यादि पूर्ववत् ॥ ४ ॥ इति एकासण विआसणा पचरकाण ॥ आगार ॥८॥ पोरसिं साड्डपोरसिं वा पच्चरकाइ. उग्गए सूरे चउन्विहंपि आहारं असणं पाणं खाइमं साइमं अन० सह० पछन्नका० दिसा० साहु० सव्व० एकासणं एगट्ठाणं पञ्चरकाइ. दुविहं तिविहं चउविहंपि आहारं असणं खाइमं साइमं अन्न० सह. सागारिआगारेणं गुरुअमुट्ठाणेणं पारिहाव० मह० सब० देसाव० इत्यादि पूर्ववत् ॥ ५॥ इति एकलठाणा पच्चरकाण आगार ॥ ७॥ पोरसिं साड्डपोरसिं वा पञ्चरकाइ. उग्गए सरे चउव्विहंपि आहारं असणं पाणं खाइमं सा० अन्न सह० पछ० दिसामो० साहु० For Private And Personal Use Only
SR No.020721
Book TitleShravak Nitya Krutya
Original Sutra AuthorN/A
AuthorJinkrupachandrasuri
PublisherNirnaysagar Press
Publication Year1923
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy