SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रमण-सूत्र तस्मात् संयोग सम्बन्धः, सर्पः त्रिविधेन व्युत्सृष्टः ॥१३॥ क्षमित्वा क्षामयित्वा मयि क्षमध्वं सर्वे जीव - निकायाः । सिद्धानां साक्ष्यया आलोचया मि, मम वैरं न भावः ॥१४॥ सर्वे जीवाः कर्म-वशाः, चतुर्दश - रज्जौ भ्राम्यन्तः । ते मया सर्वे क्षामिताः, मयि अपि ते क्षाम्यन्तु ॥१५॥ यद् यद् मनसा बद्धं, यद् यद् वाचा भाषितं पापम् । यद् यत् कायेन कृतं, तस्य मिथ्या में दुष्कृतम् ॥१६॥ नमोऽहंदुभ्यः नमः सिद्धेभ्यः नम आचार्यभ्यः नम उपाध्यायेभ्यः नमो लोके सर्व-साधुभ्यः ! एष पञ्च - नमस्कारः सर्व - पाप - प्रणाशनः । मङ गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy