SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संस्कृतच्छायानुवाद ३ बदि मे भवेत् प्रमादो ऽस्य देहस्य अस्यां रजन्याम् । आहारमुपधिदेहं, सर्वं त्रिविधेन व्युत्सृष्टम् ॥ ७ ॥ प्राणातिपातमलीक, चौर्य मैथुनं द्रविणमूर्छाम् । क्रोधं मानं माय लोभं प्रेम तथा द्वेषम् ॥८॥ कलहमभ्याख्यानं, पैशुन्य रत्यरतिसमायुक्तम् । पर-परिवादं माया मृषां मिथ्यात्वशल्यं च ॥१॥ मुत्सृज इमानि __ मोक्षमार्गसंसर्ग - विघ्नभूतानि । दुर्गति-निबन्धनानि अष्टादश पाप-स्थानानि ॥१०॥ एकोऽहं नास्ति मे कश्चित्, नाऽहमन्यस्य कस्यचित् । एवमदीन-मना आत्मानमनुशास्ति ॥११॥ एको मे शाश्वत आत्मा ज्ञान - दर्शन - संयुतः । शेषा मे बाह्या भावाः, सर्वे संयोग - लक्षणाः ॥१२॥ संयोग-मूला जीवन प्राप्ता दुःख-परम्परा । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy