SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संस्कृतच्छायानुवाद ( २ ) प्रत्याख्यान सूत्र ( १ ) नमस्कारसहित सूत्र Acharya Shri Kailashsagarsuri Gyanmandir उगते सूर्य नमस्कारसहितं प्रत्याख्यामि, चतुर्विधमपि आहारम् - अशनं, पानं, खादिमं स्वादिमम् । अन्यत्र अनाभोगेन,' सहसाकारेण, व्युत्सृजामि । ( ३ ) पूर्वार्द्ध सूत्र ३८ ( २ ) पौरुषी सूत्र उगते सूर्ये पौरुषीं प्रत्याख्यामि, चतुर्विधमपि आहारम् - अशनं, पानं, खादिमं, स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारेण, प्रच्छन्नकालेन, दिगमोहेन, साधुवचनेन, सर्वसमाधिप्रत्ययाकारेण व्युत्सृजामि । उद्गते सूर्ये पूर्वार्द्ध प्रत्याख्यामि, चतुर्विधमपि श्रहारम्अशनं, पानं, खादिमं, स्वादिमम् । अन्यत्र अनाभोगेन, सहसा - कारे, प्रच्छन्नकालेन, दिग्मोहेन, साधुवचनेन, महत्तराकारेण, सर्वसमाधि- प्रत्ययाकारेण व्युत्सृजामि | For Private And Personal १. अत्र सर्वेषु श्राकारेषु पञ्चम्यर्थे तृतीया । अन्यत्र अनाभोगात्, सहसाकाराच्च, एतौ वर्जयित्वा इत्यर्थः ।
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy