SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८४ श्रमण-सूत्र क्षमाश्रमणानां देवसिक्या = दिवसेन निवृत्तया आशातनया, त्रयस्त्रिंशदन्यतरया, यत् किंचनमिथ्यया = यत्किंचित्कदालम्बनमाश्रित्य मिथ्यायुक्तेन कृतया । ____मनोदुष्कृतया=मनोजन्यदुष्कृतयुक्रया, वचोदुष्कृतया= असाधुवचननिमित्तया, कायदुष्कृतया-श्रासनगमनादिनिमित्तया क्रोधया = क्रोधवत्या क्रोधयुक्तया, मानया = मानवत्या मानयुक्तया, मायया-मायावत्या मायायुक्तया, लोभया%लोभवत्या लोभयुक्तया [ क्रोधादिभिर्जनितया इत्यर्थः] सर्वकालिक्या = इहभवाऽन्यमवाऽतीताऽनागत सर्वकालेन नित्तया, सर्वमिथ्योपचारया सर्वमिथ्याक्रियाविशेषयुक्तया, सर्वधर्मातिक्रमणयाश्रष्ट प्रवचनमातृरूप-सर्वधर्मलङ्घनयुक्तया, आशातनया = बाधयायो मया अतिचारः = अपराधः कृतः तस्य क्षमाश्रमण ! प्रतिक्र. मामि = अपुनः करणतया निवर्तयामि, निन्दामि, गहें आत्मानं - आशातनाकरणकालवर्तिनं दुश्कर्मकारिणं अनुमतित्यामेन, व्युत्सृजामिभूसं त्यजामि। For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy