SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संस्कृतच्छायाऽनुवाद ३८१. असंयम परिजानामि, संयममुपसंपद्य । अब्रह्म परिजानामि, ब्रह्म उपसंपद्ये । अकल्पं परिजानामि, कल्पमुपसंपर्छ। अज्ञानं परिजानामि, ज्ञानमुपसंपर्छ । अक्रियां परिजानामि, क्रियामुपसंपद्ये। मिथ्यात्वं परिजानामि, सम्यक्त्वमुपसंपधे । अबोधिं परिजानामि, बोधिमुपसंपर्छ। ममार्ग परिजानामि, मार्गमुपसंपर्छ। ___यत्स्मरामि, यच् च न स्मरामि । यत्प्रतिक्रमामि, यच च न प्रतिक्रमामि । तस्य सर्वस्य देवसिकस्य अतिचारस्य प्रतिक्रमामि । श्रमणोऽहम, संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा, अनिदानः, दृष्टि-सम्पन्नः, मायामृषाविवर्जितः । अर्ध - तृतीयेषु द्वीप-, समुद्रषु पञ्चदशसु कर्मभूमिषु । यावन्तः केऽषि साधवः, रजोहरण-गोच्छप्रतिग्रहधराः !! पञ्चमहाव्रतधराः, अष्टादश शीलान - सहस्र-धराः ! अक्षताचार-चारित्राः, तान् सर्वान शिरसा मनसा मस्तकेन वन्दे !! ( ३० ) क्षमापना-सूत्र श्राचार्य-उपाध्याये, शिष्ये साधर्मिके कुल-गणे च । ये मया केऽपि कषायाः, सर्वान् त्रिविधेन क्षमयामि ।। For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy