SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८० श्रमण-सूत्र नंडितम् - द्विस्त्रिरुक्तम् (२२) हीनाक्षरम् - त्यक्ताक्षरम, (२३) श्रत्यज्ञरम - अधिकाक्षरम् , (२४) पदहीनम् (२५) विनयहीनम् (२६) योगहीनम् = योगरहितम् (२७ ) घोषहीनम् , (२८) सुष्ठ दत्तम् , (२६) दुष्ठ प्रतीकिछतम् , (३०) अकाले कृतेः म्वाध्यायः, (३१) काले न कृतः स्वाध्यायः, (३२) अस्था. ध्यायिके स्वाध्यायितम, (३३) स्वाध्यायिके न स्वाध्याथित्तम् । थो मया देवसिकः अतिचारः कृतः, तस्य मिथ्या मम दुष्कृतम् ! ( २६ ) अन्तिम प्रतिज्ञा-सूत्र नमः, चतुर्विशत्यै तीर्थकरेभ्यः, ऋषभादि-महावीरपर्यवसामेभ्यः। - इदमेव नैर्ग्रन्ध्यं प्रावचमम् = जिनशासनम् सत्य, अनुत्तर, कैवलिक, प्रतिपूर्ण, नैयायिक = मोक्षगमक, संशुद्ध, शल्यकर्तन, सिद्धिमार्गः, मुक्तिमार्गः, निर्याणमार्गः= मोक्षमार्गः, निर्वाणमार्गःश्रात्यन्तिकसुखमार्गः, अवितथं, अविसन्धि = अव्यवच्छिन्न, सर्वदुःखाहीमार्गः। - अत्र स्थिता जीवाः सिद्धयन्ति, बुद्धयन्त, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तं = विनाशं कुर्वन्ति । तं धर्म अदधे, प्रतिपद्य, रोचयामि, स्पृशामि, पालथामि, . अनुपालयामि। तं धर्म श्रद्दधानः, प्रतिपद्यमानः, रोचयन, स्पृशम् , पालयन्, . अनुपालयन् । तस्य धर्मस्व अभ्युत्थितोऽस्मि आराधमायां, विरतोऽस्मि विराधनायाम् । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy