SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥७४॥ www.kobatirth.org वरं गर्भश्रावो वरमृतुषु नैवाभिगमनम्, वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमगृहवासे प्रयतितम्, न चाविद्वान् रूपद्रविणबलयुक्तोऽपि तनयः ||१|| ततो म्रियमाणेन पित्रा 'वत्स ! सुसङ्गं, नतु कुसङ्गं कुर्या इत्युक्तः । यतः 'जो जारिसेण मित्ति, करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता, तिलावि तग्गंधिया हुंति ॥२॥ अंबरस य निंबस्स य, दुन्हंपि समागयाई मूलाई । संसग्गेण विणट्ठो, अंबो निंबतणं पत्तो ||३ | ' Acharya Shri Kailassagarsuri Gyanmandir तेन तथा प्रतिपन्नम् । कियद्भिर्दिनैः पुरोहितपदाच्च्युतः कस्मिन् ग्रामे जरत्ठकुरसेवां कृतवान् । तस्य | भृत्यपिङ्गलेन सह मैत्रीं करोति । तथा च तत्पत्न्या मित्रसेनया सह मैत्रीं कुर्वन् राजप्रमुखजनान् रञ्जयति । अन्यदा राज्ञा 'समानशीलव्यसनेषु सख्यमिति तुर्यवृत्तपादं विधाय भणितम् एनां समस्यां यः पूरयति तस्य वरं ददामि' । इति श्रुत्वा दिवाकरेण पूरिता सा । 'मृगा मृगैः संगमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खेः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् ||१|| For Private and Personal Use Only सूत्रम् ॥७४॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy