SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ॥७३॥ वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरन्नवासो य, मा कुमित्ताण संगमो ||१६६।। व्याख्या-'वरं वा० स्पष्टा ।।१६६।। एनमेवार्थं सदृष्टान्तमाह विसं हालाहलं भुत्तं, जह पाणा विणासए । एवं कृमित्तसंजोगो, दुक्खहेऊन संसओ ॥१६७।। व्याख्या-'विसं हाला०' स्पष्टा ।।१६७|| अभ्युच्चयमाह इक्कंमि चेव जम्मंमि, मारयति विसाइणो। कुमित्ताणं तु संजोगो, जम्मे जम्मे दुहावहो ।।१६८।। व्याख्या-'इक्कंमि० स्पष्टा ।।१६८|| कुमित्रसुमित्रसंसर्गे दोषगुणाविष्करणपूर्वकं दृष्टान्तप्रदर्शनायाह कुमित्तसंगमाओ य, लहंती पाणिणो दुहं । सुमित्ताओ परं सुक्खं, इत्थं नायं दिवायरो ||१६९।। व्याख्या-'कुमित्त सं०' । अक्षरार्थः सुगमः । अत्र कथा यथा-इह भरते बङ्गदेशे विश्वापुर्या जयराज्ञश्चतुर्भुजपुरोहितसुतो दिवाकरोऽभूत् परमत्यन्तव्यसनी । सुतोऽपि गुणवान् युक्तः । यतः అందిం000000000000000000000000000000000000000000000000000000000bodbox |७३॥ ETTE bochochochodrint. . For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy