SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धदिन० ||७१॥ Gooo सूत्रम् स्वर्गमोक्षफलप्रदमेव भवेत् । उक्तञ्च 'तवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुणा । तेसिंन दुल्लहाइं, निवाणविमाणसुक्खाइं ।।१।।' इति सूत्रद्वयार्थः ||१६१।। व्यतिरेकमाह अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ य, धम्मं खिंसावए जओ ||१६२।। व्याख्या-'अन्नहा०' अन्यथेति व्यवहारशुद्ध्यादिविकलस्याफलमेव भवति । नत्रः कुत्सार्थत्वात् यत्कृत्यं सः कुर्यात्तत्तस्य निरर्थकं स्यादित्यर्थः । यतो- यस्माद्धेतोर्व्यवहारशुद्धिरहितश्च धर्ममार्हतमशाठ्यसाध्यम् । 'खिंसावइति गर्हयत्यविवेकिलोकसाथैरिति ||१६२।। एनमेवार्थ भावयन्नाह धम्मखिंसं कुणंताणं, अप्पणो य परस्स य । अबोही परमा होइ, इइ सत्ते वि भासियं ।।१६३।। व्याख्या-'धम्मखिंसं०'धर्मगहाँ कुर्वतां जन्तूनामात्मनश्च परस्य चाबोधिर्दुर्लभबोधिता कृता परमा प्रकृष्टाऽनन्तसांसारिकत्वरूपा भवति । इत्येतत्सूत्रेऽपि च्छेदग्रन्थलक्षणे भाषितं, तथा च तत्सूत्रम् 'तित्थयरपवयणसुयं, आयरियं गणहरं महिड्ढीयं । आसायंतो बहसो, अभिनिवेसेण पारंची ॥१॥ 10000000000ooooobookoobodoodlooooooooooooooooooooo TTTTTTTE ၁ဝဝဝ ||७१॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy