SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन०यद्गर्हितं,लोकोत्तरे च तिलभाण्डशालादिकुत्सितं, तच्च वर्जयेदिति ।।१५८|| व्यवहारशुद्धिमेवोत्तरोत्तरगुणभूतां त्रिसूत्र्याह||७|| ववहारसुद्धी धम्मस्स, मूलं सबन्नु भासए । ववहारेणं सुद्धेणं, अत्थसुद्धी जओ भवे || १५९।। व्याख्या-'व्यवहार० अनन्तरोक्ता हि व्यवहारशुद्धिर्मनोवाक्कायावक्रतारूपा, सा च धर्मस्य मूलमाद्यं कारणं । सर्वज्ञः- तीर्थकृद् भाषते-सोही उज्जुयभूयस्स धम्मो सुद्धस्स चिट्ठई' इत्यादि व्यक्तवाग्भिबूंते । यतो व्यवहारशुद्धयैव अर्थशुद्धिरपि भवेदतः सैव धर्मस्य मूलम् ।।१५९|| ___ सुद्धणं चेव अत्थेणं, आहारो होइ सुद्धओ । आहारेणं तु सुद्धेणं, देहसुद्धी जओ भवे ||१६०|| व्याख्या-'सुद्धणं चेव० शुद्धेनैवार्थेनाहारो ऽशनादि नायागयाण मित्यादिवचनबलाच्छुद्धो-निर्दोषः । आहारेण पुनः शुद्धेन यतो देहशुद्धिर्भवेत् । बाह्यमलसद्भावेऽपि भगवदाज्ञावर्तित्वेन कर्ममलापगमात् ।।१६०|| सुद्धेणं चेव देहेणं धम्मजोग्गो य जायई। जं जं कुणइ किच्चं तु तं तं से सफलं भवे ||१६१।। व्याख्या-'शुद्धेनैव च देहेन धर्मयोग्यस्तु जायते । यथा हि प्रक्षालिताङ्गः सदलङ्कारार्हो भवति, तथायमपीत्थं शुद्धदेहो धर्मरत्नालङ्कारयोग्यः स्यात् । ततश्च यत् यत् करोति कृत्यं देवार्चादानानुष्ठानादिकं तत्तत् 'से' तस्य सफलं oooooooooooooo c పందించింద 11७०|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy