SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥६६॥ www.kobatirth.org एवं चैत्यावस्थायित्वं व्युदस्य तत्रैव व्याख्यानविधिमाह निस्सकडे वा ठाइ, गुरू कइवयसहिओ इयरा व वसहिं । अह तत्थ अनिस्सकडं, पूरिति तहिं समोसरणं ॥ १५१|| Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'निस्संक०' चैत्यानि तावच्छाश्वतादीनि चतुर्धा । तत्र शाश्वतचैत्यं नन्दीश्वरादिषु १ । भक्तिचैत्यमनिश्राकृतनिश्राकृतभेदात् द्विधा । तत्रानिश्राकृतं यत् साधुसत्तारहितं यथा अष्टापदादिषु । निश्राकृतं यत्साधुनिश्रया | क्रियते २ | मङ्गलचैत्यमुत्तरङ्गादिषु यथा मथुरायाम् ३ । साधर्मिकचैत्यं वारत्रिकप्रतिमादि ४ । तत्र निश्राकृते चैत्ये गुरुर्व्याख्यानार्थं कतिपयपरिणतसाधुसहितस्तिष्ठति । इतरे शिक्षकादयो व्रजन्ति वसतिम् । अथ च तत्रानिश्राकृतं चैत्यमस्ति तदा 'पूरिंति तहिं समोसरणं' ति तत्र चैत्ये सपरिवारा आसत इति ॥१५१|| किमेवं न निश्राकृतेऽपीत्याह उसन्नावि तत्थेव, इंती चेइयवंदया । तेसिं निस्साइ तं भवणं, सड्ढाईहिं कयं परं ॥१५२॥ व्याख्या- 'उसन्नावि०' अवमग्ना अपि चैत्यवन्दनकास्तत्रायान्त्येव । यतस्तज्जिनभवनं श्राद्धादिभिः परं तेषां निश्रया कृतमिति ॥ १५२॥ ततः किमित्याह For Private and Personal Use Only सूत्रम् ॥६६॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy