SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ॥६५॥ concoconcocoooooo ............................................................... बंधित्ता कासवओ, वयणं अट्ठपुड सुद्धपुत्तीए । पत्थिवमुवासए खलु, वित्तिनिमित्तं भया चेव ||१४८|| व्याख्या-'बंधित्ता का०' काश्यपः- कौटुम्बिकः वृत्तिनिमित्तं भयाद्वा । पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया भक्तिनिमित्तमायतनं साधवः प्रविशन्ति, न तु तत्रैव तिष्ठन्ति ।।१४८।। कुत इत्याह दुब्मिगंधमलस्सावी, तणुरप्पेसण्हाविया । दुहा वाउपहो चेव, तेणळंति न चेइए ।।१४९।। तिन्नि वा कड्ढइ जाव, थईओ तिसिलोइया । ताव तत्थ अणुन्नायं, कारणेण परेणवि ।।१५०॥ व्याख्या-'दुब्मिगंध० तिन्नि वा कढई० एषा तनुः स्नापितापि दुरभिगन्धप्रस्वेदपरिश्राविणी । तथा द्विधा वायुपथोऽधोवायुनिर्गम उच्छ्वासनिःश्वासनिर्गमञ्च । तेन कारणेन चैत्यायतने साधवो न तिष्ठन्ति । अथवा श्रुतस्तवानन्तरं तिस्रः स्तुतीस्त्रिश्लोकिकाः- श्लोकत्रयप्रमाणा यावत् कर्षन्ति तावत्तत्र चैत्यायतनेऽवस्थानमनुज्ञातं । कारणेन कारणवशात् परेणाप्यवस्थानमनुज्ञातमिति । 'उज्जितसेलसिहरे' इत्याद्यपि बहश्रुताचीर्णत्वादविरुद्धमेव । चतुर्थीपर्युषणाचरणावदिति ।।१४९-५०|| ||६५|| ooooooooooooook For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy