SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० 11५७|| ooooooooooooooooo निट्ठीवणाइकरणं, असक्कहाणचिय आसणाई य । आययणंमि अभोगो, इत्थ देवा उदाहरणं ॥१२३।। व्याख्या-'निट्ठीवणा०' निष्ठीवनादे: करणं-विधानं | आदिशब्दाच्छेषाशातनापरिग्रहः । तथाऽसत्कथा राजकथाद्याः । अनुचितासनादि चानुचितमासनं गुरुजनापेक्षया उच्च समं वा । आदिशब्दात्पर्यस्तिकादि । असत्कथानुचितासनानामाशातनान्तर्गतत्वेऽपि पृथग्ग्रहणमेषां महावज्ञास्पदत्वेनातिशयवर्जनख्यापनार्थम् । एतत्सर्वं किमित्याहआयतने-जिनगृहे अभोगो वर्तते, नत्रः कुत्सार्थत्वात् कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगस्तस्य महाशातनाफलत्वेन दुर्गतिहेतुकत्वादिति । अत्र- भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ।।१२३।। एतदेव भावयति देवहरयंमि देवा, विसयविसमोहिया वि न कया वि । अच्छरसाहिं पि समं, हासखिड्डाइं वि न कुणंति ॥१२४|| व्याख्या-'देवहर०' देवगृहे-नन्दीश्वरादिगतचैत्यभवनरूपे विषयविषविमोहिता अपि न कदाचिदपि अप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समंहासं प्रतीतं,खेला-क्रीडा आदिशब्दाच्चित्रचसूरीवचनपरिग्रहः । अपिशब्दात स्थूलाशेषापराधावरोधो दृश्यः ।।१२४।। इय सो महाणुभावो, सव्वत्थ वि अविहिभावचाएण | चरिउं विसुद्धधम्मं, अक्खलिआराहओ जाओ ||१२५।। 11५७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy